________________
अवन्तिसुन्दरी ।
I
नाथमप्यतितरन्ति, पाताळमपि प्रविशन्ति, असुरविवराण्यध्यावसन्ति, मेरुशिखरमध्यारोहन्ति, विषधरैरपि क्रीडन्ति, कुपुरुषैरपि व्यवह (र) न्ति, कुंझरानपि वशीकुर्वन्ति, मृगपतीनपि बध्नन्ति, विलासिनीहृदयान्यप्यावर्जयन्ति प्याराधयन्ति नियतमुपायष्पृष्ठोद्यमा मनुष्याः । निरुपायस्य करगतमप्यश (क्त ? क्य)मेवोपयोक्तुमित्यविह्वलमचलबन्धमचलं गुहासिंहवृहि ....
2
3
-
5
तेषां तु ... पथचिरविचारितमतिः सुमतिरभाषत - 'देव देव (म) चिन्त्यमिति यदभिहितमर्थशास्त्रकारैस्तदेवेदमापतितं .... मसाध्यं च सर्वपुरुषकाराणामामर्दकप्रसादः । तदेवंगते परबलसम्भूतानुभावस्य रिपोरात्मार्पणेन प्रसादनमु....
6
7
संशयकरम्, इतरद् भोगात्यन्तविरोधि । तथापीदमेव शास्त्रे .... ययात्रोन निदर्श
8
9
...
10
11
नेन निदर्शितम्, एकान्तपराजये सत्युभयतः प्रजाक्षयादधर्म्ये ... स्तदादाय . सारभूतं कोशवाहनमनभिज्ञेयं कश्चिद दुर्गवनमाश्रिताः कालमेव प्रत.... देवीं वा विन्ध्यगिरि (का ? कन्द)रालयां शबराकुलित ( ? ) रचितनर पशुपिशितोपहारतुष्टामिष्टवरप्रदानपण्डितां चण्डिकामाराधयिष्याम ' इति । अपरे च मन्त्रिणो जीविते - (च) सति भद्रमित्यस्यैव मतमुच्चावचाभिरुपपचिभिरुचिन्वत ।
1. L. about 6 letters.
2.
16
8.
4
""
97
4. See ' अचिन्त्यं दैवम्'
१९
श्रुत्वा तु सत्त्वगुणमिव लब्धवृत्तिमच्छस्मितचन्द्रिकाच्छलेन दर्शयन् विशांपतिः रामानुशयानुरूपां गिरमिमामुपादत वक्तुम् ' अस्तदिमात्मशरीररक्षाकृते ननपदपुरमालिनी रत्नाकरवलय मेखला क्षितिरपि अनन्यमेव त अयं स्वस्य - र्णायस्य (!) गौरवातिशय स्त्रिवर्गसाधनोपकरणतयाभ्यनुज्ञातः कृतात्मभिः, अन्यथा
""
..
او
Kantaliyarthasastra VI -ii. 11. We may read शबर कूलरचित. 5. L. about 20 letters.
6. L. about 20 letters.
7. A space for 3 letters is left blank here.
8-9. The two lacunae cover about 17 letters 10. L. about 8 letters,