________________
आचार्यदण्डविरचिता
देव ! देवदर्शनममिलषामीति ब्रुवाणः कोऽपि मस्करी परिवाद् द्वारभूमौ वर्तत इति । अनुज्ञातेन च प्रवेश्यमान(म ? मा)धिमिनियमैश्च क्षाममध्वधूनिमिर्तुःखैश्च मलिनीकृतविग्रहमागृहीतपादकादितनुपुस्तकाक्षमालिकाकमण्डलुत्रिदण्डादिकोपकरणमुच्चयोणमल्पकर्णमानिम्नदृशं कृशकपोलमवनिपालः परिव्राजमपश्यत् । कृतयथोपचारश्च वेत्रासनोपविष्टमुरसारितपरिजनस्तमुपहरे सहामात्यः पप्रच्छ- 'कथमसि (स्वे! त्व)मेवागत' इति । सोऽब्रवीत्–'विदितमेव देवस्य यथाहमेवंलिङ्गो मालवेषु नगर्यामने कशिष्यगणपरि(प्लु ? )तस्त्वदा. देशेन प्रतिवसामि । तत्र च मालवेश्वरो मानसारो नाम नरपतिरुस्खातपतिरोपितस्त्वया त्वच्चरणकमलरेणुनिकरनिचितमतिभरमिव दुःखदुःखेन शिरोऽवहत् । अमर्मज्वरजरितराज्यसुखारोचकः परित्यज्य सुरयुवतितुलितलावण्यमधिगतललितकथाप्रपञ्चमञ्चितमृदुकथितहसितममिजनविनयवन्तमन्तःपुरसुन्दरीजनमतनीयास तपस्यवर्तत । तपसा च पुनरन्यजन्मफलदानोचितेन, दुःसाधमाकलय्य फलमैहिकं, महाकाळे महामांसविक्रयमकरोत् । आमर्दकेन भगवता शौर्यातिशयसन्तोषितेन मवद्विजयाय कोऽपि निस्त्रिंशो दत्तः। स चोगिरति विषधर इव हुतवहार्चिषःपक्षिराज इव पतति पतङ्गवर्त्मना, सुभट इव च खाम्यादेशेन दृष्टिपथे तिष्ठतामनपहृत्य जीवितं न निवर्तते । तं च भुजसहायमासाद्य मन्दीकृत. भवस्मभावशः शङ्करगतमपि पारमैश्वर्यमाक्रमोपलभ्यमानमेव मन्य(मान)स्तवो. पर्यमियोगाय (फ? ब)लप्समुत्थानं करोति । परं तु देवः प्रमाण 'मिति ।
राजा तु जातवैमनस्योऽपि स्वभावधीरतया निगृह्य विकियां तु - ननु श्रुतमविसंवादितात्मनोऽस्य वचनम् । अनुरूपं हि मानमयस्य महाभुजां हृदयस्यारिपरिभवासहिष्णुत्वम् । उत्तमानां चात्मनिरपेक्षाणि साहसानि समर्थान्येव दैवतान्यपि विस्मापयितुम् । अवन्ध्यसन्तोषाश्च देवता दुर्लभानपि कामानुपहरेयुः । अतोऽमुष्मिन्नौपयिकममोपस्थितेऽतिपातिन्यर्थजाते विचिन्त्यताम् । आगमानुसारप्रवृत्ता च बुद्धिरनुगच्छति सर्वत्रैवावकाशम् । आकाशेऽपि विचरन्ति, अम्बु