________________
अवन्तिसुन्दरी ।
शीलज्ञवल्लभापसर्पविदितविभ्रमश्च समरदुर्लभं भयमुवाह । प्रकुपित - प्रधानावरोधसङ्गृहीतश्च तज्जवन निरवकाशरशनागुणनिगळित चरणः प्रणयकोपकुञ्चिताभिर्भूलताभिराहत इव तासामासादितहृदयवेपथुररुणाशोकप चरण किसलयैरुरसि ताड्यमानो मदनशरक्षरितैः क्षतजैरिव सामर्षस्वेदसलिलक्षालितैः पादालक्तक(दमै ? द्र) वैराम्रेडितकुङ्कुमाङ्गरागो बहुरसमहरवाहयत् । अनुकूल तुहिनमारु (त) स्पर्शवेजितानाम [व] यवानामन्य भेषजत्वा (?) पुनरनुनीय स्वयमसितलोचनाभिर्वासभवनमनीयत । शिशिरमरुत्परामर्शपरुषिताघरव्रणरुजाभिश्वाकृतापराधोऽपि भ्रुकुटिबन्धकुटिलत कटाक्षमायताक्षीभिरैक्ष्यत ।
4
वि(की
एवं च निरन्तरायरमणीयान् निजभुजबलसंभृ... नियार्थान् यथाकाममनुवानः कदाचिदयमहिषीं वसुमतीमा सन्नसत्त्वपरिननादन्तर्वशृणोत् । आरूढहर्षश्च वि (की ? ती )र्ण पूर्णपात्रः स्वमदोहलादिकमशेषां यशोवतीं नाम पप्रच्छ । सा तु विज्ञापयामास -- 'देव ! देव्याः खलु वृत्ते चैत्रमासे सुस्नातायाः शुचिदुकूलवासिन्याः स्वप्ने सुरभिपरिमळाकृष्ट राप्य शात कुम्भकुम्भसम्भृतैरम्भाभिः कृतोऽभिषेकः । स्पृहयन्ती चेयमानीलगुरु पयोधर
5
G
3
2
मुखमन्थरदर्शन....विव स्नेहवतीषु निस्त्रिंशधारासु पतति बद्धरागा दृष्टिः
•
7
इति । आकर्ण्य दिव्यानुभावं गर्भमाकलयन्नमृतवर्षेणैव सर्वाङ्गसमा .... शनी काशासु स्पर्शानुमेयास्वाकाशस्फटिकहर्म्या (दि) भूमिप्वा काशविहारदोह लमस्या निरवर्तयत् । उत्सवोत्तरेण च यथाविधि प्रयुक्ते.... वर्धमाने गर्ने क्रमेणाभ्यर्णप्रसव समयायां च देव्यामहरहरभिवर्धमानानन्दमवनिपालमेकदा भुक्तास्थानमण्डपगतमाप्तकतिपय
13
9
मित्रामात्य ....भ्येत्य महाप्रतीहारः प्रणामपूर्वं यज्ञापयत् ।
1. A extends only upto this.
6. L. about 22 letters.
2. L. about 2 letters.
7.
3. Could this be आसन्नसत्परिजनात् ? 8.
4.
L. about 11 letters.
9.
79
"
""
20
5
""
17
"