________________
आचार्यदण्डिविरचिता
दामावहे लहेती बहुलितबहळपवारस्पृहे प्रियप्रियङ्गजन्म[नि मन्मग्नवकुलवृन्दा. नन्दिकुञ्जकुञ्ज पञ्जरजालकाररीपुट ] धननयाच्यावाचाटहिमजलध (१ )जठरपुष्करे पुष्कराद्गनिरोधसम्पदि (?) गतिधृतकन्दराशयालुशयुश्वासोष्ठनिश्चलसुखायमा[नमृगशिशौ शश] विचयाक्षप्वकुण्डयके (?) शय्यातलमुक्त्यशक्तकामुकमिथुने नूतनगर्भभारमन्थरमाधवीलते ललितमारुताकर्षणसुकरणपरिणमत्तरुपलाशे शीते(?) ३तर सटाककीलालमग्ननग्निकाकुलतुमुलधूमुकधूमधूमळोषसि दुस्सहप्रदोषदुर्भगोडुपे दुर्भेदस्फटिकदलबहुतुहिनघनघनसारहरितपुष्करहरिणशफरुके शिशिरकाले मील. यति भुवनमग्निकदूष (?) रोमकम्बलकृतावगुण्ठनः परिमृदुत्राणचर्मकञ्चकित. चरणपद्मो हिमसत्रासिसारित( ? )प्रमदवनप्रासादवेदिकादत्तसङ्केतमङ्कजातल. डितभामिनीभयमन्तःपु(नः )रनाटकीयकन्यकाजनमभिनवरसास्वादलालसोऽभिमृत्य सुसङ्गीतपरिजनागतप्रतीहारभूमिकेषु घटितगवाक्षावरणसम्पुटेषु लीलापचकरेषु(1) मधुराश्वासनमितवल्लभाशङ्कमङ्काश्रवणाय च क्षणविहस्तास्थानमायस्तहस्तपल्लवव्यवहिताधरपुटविघटितस(र ? )रसचुम्बनारम्भरागविवलिततनुलतोल्लसत्कठिनकुच. मुकुलमुद्भिन्नपुळकजालजर्जरकठोरपाण्डुरेखमसकलगळदंशुकश्रोणिबिम्बझणझणाय • मानप्रवाळ काञ्चीगुणम् अविरल वर्मवारिवर्षदृषितविशेषकन्यासमदर्शितपथप्रलब्धसदयदन्त. . .वसनाम्वादमा कम्पमानप्रथमयन्त्रणोन्माणमन्थरोरुदण्डमकाण्डवलनमङ्गुरितरतिल यमङ्गस्तम्भितान्तरक्षीणविरामदत्ताश्वासमश्रुगर्भतरळतारकेक्षणभ्रमणकारितकरुणमा(तु)र कृपणकोमलाञ्जलिघटनयाचितावसानमनलसोपलभ्यमानसद्भवरसं चोरिकासुरतर (स)तृप्तिमन्त्रगच्छत् । 1. A reads हिमजइजठरे पुष्करे. p.23. 6. A reads विघटितसमरस. page 24. . 2. , लतेव. , 24. 7. L.about 1 letter. 3. We may read either शीतलतर 8. A. reads कम्पमानमप्रथम• page 24. or शीतेतर.
१. , यापितमसनमनल. , 4. A reads सारहरिण. page 24. 10. ,, सद्भवनसञ्चारिकासुरतसतृप्ति. , 5. श्रवणाय च न क्षण, , 11.Our Ms. reads रसमतृस्तिरन्वगच्छतू
10