________________
३२
आचार्यदण्डविरचिता
मुकुन्दलोचनारविन्दवारितवारिधरभयेष्विव प्रवृत्तष्वितस्ततो विजृम्भितमम्भो. रुहवनेषु पन्नगेभ्य] इव निर्विषेभ्यः पयोदेभ्यो विहाय भयमतिपतत्सु रात्रिन्दिवमध्वनोऽध्वनीनेषु, सकलाब्दकलुषितासु बहुमुखासारपा[तावि...दत् स्वयमेव क्रमादु]पागतप्रसादासु.चिरक्षोभानुबन्धलज्जयेव मन्दमन्दं वरुणालयमुपसर्पन्तीषु प्रतनीयसीषु फेनमालिनीषु, मधुपान्मादबन्धने मदगन्धविदग्धविशारदे शारदे विदारयति मनांसि मानवतामनङ्गवारणानीके सप्तपर्णवने, कुसुमधवलमूर्तिषु कुसुमशरशरावलीष्विव (वि)रहि (त?)जनहृदयदारिणीषु समन्ततः पतन्तीषु हंसमालासु, वसुधाविभ्रमहेमचूर्णरसनरेणुभिरभिनवमनमिजातुराखि(भ ! व) सुभगदर्शनासु वनस्थलीषु बाणमालिनीरिषुधिरिव मनोभुवो भुवः परिहरस्सु माघिच्छेदशतिषु(?) स्वमुखानेकवारोदीरितमधुरशास्कृतिग्राहिणीनां शुकश्रेणीनामचकितमुक्तमञ्जुल. प्रतिशात्कारशासितास्वनुमन्यमानकलमकणिशभङ्गासु कलमगोपिका सु, सकलकामुकानीकोत्कम्पकारिणी खड्गधारामिव श्यामामालम्बमाने द्विगुणतेजसि ज्योलिषामधीशे, शान्तगर्जितानि शशाङ्कपादच्छायाश्रयीणि शल्मलीतूलपरितपूनि मेषकुलानि विलोक्य दर्पादिव मत्तमधुकरीमधुरध्वानगर्भ हसन्तीषु कुमुदिनीषु, विशदायां शरदि शारदशशिकरसितचन्दनधवलहिमजलबिन्दुशीकरशीतलासु लथमानशिशिरशेफालिकोपहारहासिनीषु हर्यमालासु मधुभाषिणीमधूनि माधवा. नुभावपूर्णेष्वीप मनोमणिचषकेषु स्वकरतलोपधानच्छायोपरक्ता रिक्ता इति मुग्धयुवतयः क्षणमनीहमानाः पातुमस्थुः(?) । प्रहसता पुनः पियेणावार्यन्त । मत्तकाशिनीवाम्बुजचुम्बनाशयेवासव(ता! तर)ङ्गमालासु छायामयः पपात राजहंतः । सह मधुना सुवदनाभिपीत एव प्रतिमासु शशीत्युन्मदानां तासां
1. A reads मयेष्वि. page 20. 4. A reads हरत्सु समाधि. page 20. 2. , प्रसादसुचिर. 5. , मत्तमत्तकाशिनी. " 3. , सुभगासु वन. ,, 6. , सुवदनानिपीत एव प्रति
माशशी• page 20.