SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । 3 रुरुदरिव स्वादापदेशा(दा)ननेन्दवः। तथा स्निग्धाः सन्तोऽपि पश्यन्त एवं तारापतेरात्मनि संक्रमास्तीस्तरलतारास्तारका(!) न प्रत्याचचक्षिरे मृगाक्षीणां प्रक्षरितस्वेदबिन्दवो मुखेन्दवः । कस्य वा स्त्रीनिमित्तं न हि विद्यन्ते प्रीतयः । सोऽपि सोमन्ता इवानुसरन्निपत्य तत्रै(व) सममज्जत् । न त्वशकत् प्रत्याहर्तुम् । स तैरपि तारान्तरसङ्क्रान्तिमन्थरैर्वलम्बल (2)नितम्बिनीनां वदनपङ्कजैः कुमुदवान्धवः । फलितं हि गुरुतल्पगस्य तस्मिन्नेव देहे पातकमर्हति(?) । (हि)मकरपराभवदर्शनपविष्टा इवान्धकाराकृतयो ननृतुर्नतभ्रुवां भ्रवः । सुधीरोऽपि रिपुव्यसने हर्षाद्विक्रियेत, किमुत निसर्गचञ्चलाः । कपोलसङ्क्रान्तचन्द्रश्चन्द्रोदय इवोन्मदानामुन्मीलित कुमुदकाननो वरानना(ना)माविरालीदमृतसम्मितः स्मितोद्गाः। मदिरातरङ्गभङ्गरॉ मृगालक्ष्मणि चके दूरमग्नसहचर धिया कृष्णबद्धदृष्टिपु करुणमारसन्तीपु भ्रमरकामिनीपु कलगिरोऽपि मदकलास्तथैवान्वशोच(य ?)न् । प्रहस. प्रियप्रबोध्यमानाश्च याथार्थ्यज्ञानयोगात् लोकित कुरङ्गलाञ्छनाः तमपि प्रबुद्ध बन्धु. जीववनवि(लड)म्बिना स्वलोचनपमासञ्चयेन सञ्च्छाद्य तत्राप्यदृश्यमानमृगकलका भङ्गुरिताचीभ्रुवो(?) वञ्चकास्मान् वञ्चयस इति कर्णकुवलयैः कान्तमसयोरतडायन् । 6 असा[वपि प्रियतमोपहृता ]ननवनजवारुणीगण्डूपपानरक्तगण्डो गण्ड. लग्नरजतपुण्डरीकमिव कर्णचामरविभ्रमं प्रतिबिम्बमृगाकममलं दधानश्चन्दन. धवलमूर्ति[रिन्द्रवारण इव मन्दाकिनीपयसि चन्द्रिकाजालके ] विहार । 1. A reads संक्रामन्ति तरल. page 21. 5. A reads ज्ञानायांगात्. page 21 2. , यलम्बत नितम्बिनीनां ,, 6. ,, योगित कुरङ्गः । 3. " चपला: " . , कलको भङ्गरिताच भुवो, 4. Our Ms. reads तथे सेव.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy