________________
अवन्तिसुन्दरी ।
पाष्पवारिपूरप्लुतेषु प्रोषितानां हृदयेषु पाययितुकाम इव कामज्योत्करः प्रकामदीप्तानिपून चिक्षेप। सहकारतरुतलास्तीर्णकिसलयशयनशायिनीनां कामय(मान)कामिनीनां कामश(री ? )रक्षतेषु क्षारक्षेप इव मर्मसु मधुरसविसरः परभृतनखमुखोदलितकुड़लगर्भनिर्गलितः पपात । तस्मिंश्च समये रतिसमरविधिविशारदकुसुमशरशिबिरनीराजनज्वलनज्वालावलीषु च राजपुरन्ध्रि(ज ? )माहारजतोतरी यांशुकपदीषु सकलजगत्प्लावनोद्वेलरागसागरतरङ्गवेणिकासु विकसन्तीषु रक्तकुरवाशोकशल्मलीपलाशवादिभद्रडाडिमजपाराजिषु, रमणीचरणनलिनताडिताशोकरोषप्रोत्साहिताशेषवनसमाहृतशशिकरकलाविभ्रमेषु, निरन्तरपतच्छिलीमुखप्रकरजर्जरितन्यक्षवनविविधवृक्षविग्रहधवळसंपटुबन्धेषु, अन्धकमथनमन्युसन्युक्षितेक्ष णाशुशुक्षणिक्षपितहृच्छ्योच्चयभस्मभासुरेषु स्मेरेषु करीरकेसरेषु, सितमिन्दु वारवकुलसा[लतिलक ]नवमालिकादिष, ललितमाधवपीनवाससि मधूकवनस्थलीदिष्टिवृद्धिपिष्टातकप्रकरेस्सुदन्तिकटकिङ्किरातकर्णिकारचम्पका करेपु(१) स गज । मत्तवा[ रण इव वशामिर्मतकाशिनीभिः परिवृतो] मधुमत्तमधुकरक ,म्बकान्ध कारितकोडानि क्रीडावनान्यवगाहत ।
12
तत्र च मदरक्त(कत ? तम)कामिनीकपोलरागसन्ध्यागमविधुरितसरश्च[क्रवाकमिथुनकानि बध्नत्पानगोष्ठीमण्डलानि ] त्रिदिवमेदिनी(म ? मा)नोज्ञकान्तर
1. A reads प्रकामानिषून्. page 14. 7. A reads पारिभद्र. page 14. 2. See supra कामयमानकामिनी. page 20.8. , रमणीय. , 3. Our Ms. reads शिल्पिबिर. .. , न्यश्मपवन , 4. A omits ज after राजपुरन्ध्रि• page 14. 10. Our Ms. reads मधुक्त. 5. A reads अंशुकवतीषु.
1. A reads वृद्धिविघातक (पिष्टातक)
प्रकरे(र)स्फुटनिकट. page 14. " कुरवक.
12. , ततकामिनी ,
A