________________
२१
आचार्यदण्डिविरचिता
ईषस्मितेषु, सौगन्धिकमयी श्वसितेषु, अमृतमयी वचसि, प्रसादमयी मनसि,' चक्रवाकमयी पयोधरयोः, [आवर्तमयी नाभिरन्ध्र, पुलिनमयी] नितम्बतटेषु, पुष्करमयी च पादतलयोः, अमरसम्मन इव राजहंसोपभोगायावतीर्णा मन्दाकिनी, लीला(करा ! कला)कान्तिरागचातुर्याणि पश्चैव प[श्वभूतस्था]ने प्रतिविधाय निर्मितेव प्रजापतिना, प्रावृडिव घनगम्भीरस्तननाभिरमणीया, शरदिव सरसां कान्तिमुद्वहन्ती, हेमन्तवृत्तिरिव प्रालम्बिनीहारमालिनी, शिशिरश्रीरिव नवनवमालिका, वसन्तवलेव चारुभुजवल्युल्लासभूषिततनुलता, धर्मसम्पदिव कोमलपाटलाधरा, सर्वत्र्तुसमवृत्तितयेव नन्दनस्वभावा, सर्वावरोधजनप्रधानभूता रतिरिव कन्दर्पकस्य, शचीव शतमखस्य, शैलसुतेव विश्वेश्वरस्य, लक्ष्मीरिव पुष्करेक्षणस्य, बुद्धिरिव धनाधिपस्य, देवसेनेव सेनापतेः, गौरिव प्रचेतसो, रोहिणीव बुधभवनस्यारुन्धतीव शक्तिगुरोरसुभ्योऽपि वल्लभा देवी वसुमती नाम ॥
तस्मिंश्च सम्राजि राजीवलोचनया तयान्याभिरप्यविकल कलाशालिनीभिरविरुद्धानेकधर्मार्था(भ्य ? द्य)नतिसङ्गमङ्गजसुखमनुवाने कदाचिदभिषेक्तुमिव दिग्जयाय पुष्पजमाजगाम द्रुमलताधृतैर्मधुनिवहवाहि भिः कुडलपुटघटसहस्त्रैः कुसुमलक्ष्म्याः समयः । मध्ववतारवेगोद्भुतमिव हिमजलं जगाल। दक्षिणामप्युपेक्ष्य दिग्वधूमुपेयुषि पटौ पतङ्गेऽतीवोरुतरभुत्तराशा सौभाग्यमुवा(च ?)ह । दिनकरविरहे समगृहीताया दिशो दीघनिश्वास इव मन्दमन्दमुत्ससर्प तप्यमानपान्थननो मलयमारुतः । मलयमरुत्प्रेरितेन स्मरवैश्वानरेणै कभवन इव त्रिभुवने सुरासुरमुनिमनुजमादीप्यमाने तबाहातोकारक्षमाणि पयोधर कलश - सहस्राणि शरणमेकमचकमत का मिजनः कामिनीसमाजस्य । चित्तोपसृतप्रियोष्ण
1. Does this word denote Madana? 2. Shall we read तमगृहतिाया:. 3. A reads चित्रोपमृत. page 14.