________________
ટ
आचार्यदण्डिविरचिता
2
3
तायक्रतुङ्गागारशी फराः सरलकाकुसैरिकजनाः सर्वजनीन सर्वजनास्वार्य.... वग्रहं निर्मयाः निराधिव्याधिसम्भवाः स्तम्बकरिहरित सरिभतः (१) तामरसविसरसुरभयो नाव्यनदीप्रवाहा यव्ययवक्यषष्टिक्योद्देशपेशलाः शा.... केदारभागा गोधूमीनक्षेत्रकाण्डाः पृथुलतिस्यस्पल्याभोगाः प्रशस्त कौलस्थ ( ली ? की )नस्थला महितमाध्यभक्तय उद्धमौ(गी ? द्गी)नोवेरा मासुरीण [ वरभुवः प्रचुरमञ्जीरकपरिय ? ]... तराजमाषाः निष्पावनिकरकर्बुरा गौरसर्षपतीपरिकरा ( ! ) जरठ कुसुम्भकु डुलविज़म्भणारुणप्रदेशाः प्रसुपानप्रसुरकरप्रेटक (१) प्रकटयो [निपोषा गो] जाविमहिषपोषिणो बाप्पच्छेद्यशष्पकवचितविविधवीथयः प्रासादादीयदाकु (?) वर्धनद्रव्य वनराजयो बहुफलेग्रहिदुमसमप्रोदग्रग्रामसीमानः सारसकलहंसावतंस सरसविकटतटाक मण्डलाः प्रच्छाय सुखप्रपापङ्कयः प्रखिग्घतलसुभगसद्भावकाः प्रत्युदपानप्रक्लृप्ताहारिणः (?)
5
6
पुण्याराममालिनो मगधा नाम जनपदाः ।
7
तस्मिन्नामापि नागृचत राजद्रोहस्य । वार्त्तापि नावर्त्ततोपद्रवाणाम् । कथापि नाकियत कलेः । स्मृतिरपि नाजायत जन्यस्य । चिन्तापि नासीत् वास्कर्यस्य । प्रसङ्गोऽपि नाभवदभिषङ्गाणाम् । तस्मिंश्च पङ्कः पङ्कस्योपकारमात्रको, न हि न झधिकोऽप्यस्ति वधूनां कुचतटेषु कुङ्कुमपङ्कः । केवलमाक्रीडाचलतलेषूपलाः । कण्टकः कमलनालेष्वेव दृष्टः, आतिष्ठतुपुनरपि दृष्टः प्रियतमानामालिङ्गनेषु । श्रेणिः प्रासादशिखरारोहणेष्वेवासीत् । दुरबधृतमिदमासन्नं च विहरत्सु जलविहङ्गमेषु तेन (?) चान्योन्यसन्निकृष्टधनधान्यशैलकूट सहस्रकङ्घनायास मयादिवाप्रवेशक्षमो दुर्भिक्षकालक लिकश्च कल्याणोद्यतदुन्दुभि
8
1. L. about 16 letters.
16 letters.
6 letters.
2.
3.
18
4. A reads खेटक.
1)
page
1
10.
5. A reads प्रक्लृप्ताभवहारिण.
6.
7.
8.
page 10.
22
पुष्पा.
"
Shall we read पङ्कजस्य ?
Here the text is mutilated.