________________
अवन्तिसुन्दरी।
ध्वनिप्रबन्धषिद्रावितः सरमसमहास्यतेव बिकस्वरेण कुमुदकोकनदसरस्सहलेण । तस्मिंश्च शङ्के कलशोद्भवपानभयादिबोधस्सु धेनूनां लीनः क्षीरसागरः। हरिकुलिशव्यसनशस्येव तिरस्कृस्यात्मानं सुरभवनीभूतानि भूधरकुलानि । राहुमुखविषनिषेकदूषणमियेव सोमेन सुधारसः पुण्डे क्षुषु क्षिप्तः । प्रबलपवनपर्यासत्रासेनेव चापहाय मरुत्पथमवनिलमानि तरुषण्डच्छलेन मेघमण्डलानि ।
___ तस्य चैवंविषस्य मण्डनं मगधविषयस्य, मयाः स्वर्गविजयसाधनं, अपवर्गसुखतिरस्कारकारणं जीवोज्जीवस्य, जाह्रषीपरिमोगरागरोषितेनोर्मिमालिनेव महता खातवलयोपरुद्धम् उत्तुङ्गधवलप्राकारमध्यवर्तितया पौरतरुणसुन्दरीकान्तिभावनाहेतोरिन्दुमण्डलादिवोत्कीर्य क्षिप्तम् , अमलमणिभूमिगर्भसंक्रान्त. प्रतिबिम्बतया विततमणिमयूखजालपस्ताक्ष्यैरिव रसातलमुरगोवरणहेतोविशद्भिर्दारुसारमयैः महापासादैरुपशोभितम् , उदयसमुद्रगाधदर्शनोस्क्षिप्तपुरदेवताभुजलतानुकारिमिः खातवलयपिनद्धैर्मणितोरणैः समुल्लासितम्, उन्मीलदनेकरत्नरागवलयिमिरतिरभसरतिविहारविच्छिनैलक्ष्मीमेखलागुणैरिव विपणिपथैरुपेतम्, उन्मदहंसमण्डलचलितेन्दी...राजिभिरुन्मिपत्तारकागणकरालितान्धकारसन्ध्यारागैरम्बरैकदेशैरिव मण्डलीकृतैः मणित(द ! ट)रश्मिजालसन्दिग्धवारिभिः सरोमिरुद्भाजमानम् , उपवन..तबहुविधकुसुमधूलिपाटलपटम् उपरिलममुष्णीषमिव सकलनगराधिपत्यचिहमुद्रहद्भिः, ग्रहणोपरिगमनावलेपवारणायेव प्रकङ्कमानोच्छूिनप[ताकव्यस्तम् अखिलजम्बूद्वीपलक्ष्मील ]तैककुसुमं कुसुमपुरं नाम समप्रस्त्री. पुरुषरत्नसारसंभूतिसागरायमाणं नगरमभवत् ।.
1. 2. 3.
Read खातवलयेनोपरुवं. 4. L. about 4 letters. A reads समुद्भासितं. page 10. 5. The clause is incomplete. L. about 4 letters.
6. A reads प्रकम्पमान• page 10.