________________
आचार्यदण्डिविरचिता
·
शापानुग्रहसमर्थस्य ब्रह्मर्षेर्भवरातनान्नः पुत्रः, तत्पुत्राणां तत्समानमेघादिसर्वसम्पदां द्वितीयस्त्रय्यामङ्गेष्वै [तिह्यकलासु] कवितायां चाद्वितीयः सुहृन्मतनिर्विकारदत्तहृदयो गुरुपरिचर्यापरः परममाहेश्वरो लब्धवर्णकर्णधारः कर्णमपि नापरा ..... कस्त्यागशक्त्यातिक्रान्तो मन्त्रार्थतश्वव्याख्यान चतुरश्चतुर्वेदवित् सर्वजन मातृभूतकरुणावृत्तिर्मातृदत्तः तदा चैषा .... [ करस्वामिनो देहभज ( ? ) सहजकीर्त्तिरराम्नाय - भूमिदेवनिवह चूडामणिर्देवशर्मा त्वद्दर्शनाय केरलेभ्यः काः
2
परेद्युः
१४
निधिर
•
·
तदेषामपि सङ्कल्पानुकूलोऽयमारम्भो निर्विचारम .
·
सह मित्रजनैः श्रीजयन्तनारायण भजनानन्दप्रभृतिभिः सह लीनक्ष्माभृत्पक्षच्छेदाक्षम सहस्राक्ष दे
मदनेकपपोत काकुलितवनं वनषण्डमिवोद्
·
.
•
.
3. May be read जालेन.
4.
Read आदिशतेव.
नभसो भासुरभुजङ्गराजस्फुट
कूटसाक्षिणमिव कालकूटादेरिण फणारलचक्रवालकरालितं .] सरिदङ्गनाभिसरण प्रकाश सौभाग्यराशिमम्बुराशिम्, आशीविषभोगभीषणैश्च रावणभुजदण्डैरिव राजताचलं कैलासमुल्लासिभिरुदन्वदूर्मिभिः स्पृश्यमानमूलं राजमन्दिर मुदीक्षमाणः, तरलतरङ्गमङ्गमद्मगर्भशुक्तिगर्भोन्मुक्तमुक्ताफलदलशबलवालुकेन शीतलगन्धोद्गन्धिमालिनापि मुकुलबकुलचक्र प्रवरलाञ्छितेन प्रचुरचूतपरिमलेन स्फीतसुरभिचम्पकाशोकवृक्षोत्पलपुन्नागतिलक साल सिन्दुवारवारितामोदेन कमुकनालिकेरमालिना जलधिवेलापथेन किञ्चिदन्तरमतिक्रम्य व्याकोशकुवलयदामश्यामलाभिर्लक्ष्मीकटाक्षमालाभिरिव
दूरोत्थितफणासहस्त्रस्फुरितताम्रदृष्टि
नाभिरन्ध्रमुक्तेनाश्चर्यसहस्रपत्रेणानु
.
·
•
·
वैरिणममरगणम सुरसैन्यसद्ध हो .श्चर्योद्भव
लवणसागरतरङ्गराजिभिर्लङ्घयमानशरीरं
3
मालेन पुनरपि मधुकैटभदानवाभिपतनशङ्कानिरूप्यमादिशेव शेषेणोद्यमानं योगनिद्रामन्थरमुकुलितेक्षणप्रभावप्रवाहेण गृह्यमाणकमलासनं भगवन्तमुत्फुल्लेन चक्षुषैक्षत ।
1. L. about two letters.
2. Space for about ten lines is left blank in the manuscript.