________________
अवन्तिसुन्दरी ।
स्वं च हस्तयुगलमयत्नेनैव कु(ड्)मलितमधापति(?) गुरुभक्तिभारनम्रमूर्धा निधौतात्मक(र्व ? ल्म) ष इव तदङ्गस्पर्शपावनैः पारावारशीकरसलिलबिन्दुभिरवहितेन चक्षुषान्ततस्तदर्चाशरीरमभिनिरूप्य क्वचिदप्यनधिगतघटनाप्रस्थानभेदस्तमेव स्थपतिमालोक्य 'अपचयितस्य पुस्तकर्मणः काष्ठेयम् , अत्र तु कस्त्वया प्रतिसंहितःकर' इत्यभाषत ।
स तु विनीतश्रमः शिल्पिवर्यः कृतार्थोऽहमेतावतेति रचिताञ्जलिरनंसीत् ।
3
अस्मिन्नेव चान्तरे झटितिकारिभरदभ्रसंभ्रमभ्रमितपक्षपालिमिलोधानभ्रमरमण्डलैर्युगपदेव प्रत्युद्गतो, भगवन्नामितामरसवासोद्भवभ्रान्तिहेतुरपरपारिजातोद्भेदसन्देहदायी, योगनिद्राचिरनिरुद्धरत्युत्सवोत्कण्ठमानलक्ष्मीनिःश्वासप्रसरसोरम्यसंशयावहः शतमखपरिभुज्यमानदिग्वधूपरिमलायमानः प्रत्यङ्मुखो घ्राणलेपी कोऽपि दिव्यः सौरभातिशयोऽभ्यागमत् । किमिदमिति प्रबलविस्मयप्रहितदृष्टयः सर्व एव ते किमप्युल्लसत्पवालवल्लरीवलयपाटलमिवोन्मिषदुरगफणारत्नलावण्यलेप ... दौर्वपावकज्वालोपरक्तमिवोत्पतत्सपक्षपर्वतशिखराप्रलक्ष्यकरूपवृक्षस्तबकताम्रमिव च सन्ध्यायमानं समुद्रोदेशमद्राक्षुः। क्षणादिव.... [च पश्यतां तेषां] लोलकल्लोलमालोल्लासितोपत्रस्तं स्यन्दनचक्राधिकप्रमाणमुत्केसरपति किञ्चित् पङ्केरुहं तदासीत् । आसीच पुनरच्युतचरणारविन्दस्पर्श....[र ?न्त्रेणैव दिव्यनगनुलेपनाभरणः] कृपाणधारामरीचिमलरीभासुरैकबाहुरितरकरकलितरत्नोचित्रचर्ममण्डलः प्रतिघ्नन्निव स्वतेजसार्कभासं कोऽपि विद्या...[स च भगवन्तं
1. 2. 3.
A reads कान्ति. page 7. L. about 6 letters. A reads दौर्मिपावक. page 9.
4. L. about 4 letters. 5. A reads लोक. page 9. 6. L. about 4 letters. 7. , 8 letters.