________________
अवन्तिसुन्दरी ।
"
दृष्टेऽपि तस्मिन् विस्मयस्पृशो जनस्य, 'अयं किल यन्त्रपुरुषैर्द्वारयुद्धमहीनमादर्शितवान् अनेन किल अलीकजलधरघाराजलजालदन्तुरमन्तरिक्षं कृतम्, एष किल यन्त्रमयमिन्द्रजालिकं कृतवान्, एष किल संख्येष्वसंख्यानां युगपदेव भिनति शत्रुहस्तिनां मस्तकस्थलानि मुसलमात्राभिरिपुभिः अमुना किल मिडभाषया शूद्रकरचितमुपनिब[न्ध ? द्धम् ], अस्य किल पित्रा यवनानप्यतिशयानेन क्षुधितोऽयमिति यन्त्रेणाभिघापितम् अयं ततोऽप्यधिकः किल ' इत्येवमासन् विकसितकुतूहलाः प्रलापाः ।
"
,
११
प्रशान्ते च कलकले सकले स दण्डिनमवादीत् - " अस्ति किञ्चिद् विज्ञाप्य (म् | अ ) वसिता एव सर्वे नित्यप्रमादशैथिल्याभ्यां शिल्पातिशयाः । यतोऽद्य त्वेवं प्रयोगलेशोऽपि विस्मयाय लोकस्य । युष्मादृशां तु ब्रह्मेन्द्रपराशरप्रभृतिप्रणीतशास्त्रहृदयवेदिनां कियदिवैतस्मिन् नैपुणमपि । तदनुग्रहार्थमेव अनुमहामल्लपुरम् उरुतरङ्गहस्तसंवाद्यमानपादपङ्कजस्योर्मिमालिनो भगवतो भुजगवरशयनमनुगृह्णतः शैलस्य शार्ङ्गधन्वनः केनापि कारणेन मणिबन्ध एव भग्नो दक्षिणः करः स तु मया प्रतिघटितः । किमसावतिमहद्भिः पूर्वाचार्यैस्तस्या दिव्याकृतेर्घटिताया अनुरूपं घटते न वेति द्रष्टुमर्हथ । न हि वः शक्यमस्मादृशामसाधारणेनाभ्यर्थितमकृत्वा स्थातुम् " इति ।
केवलम्
T
2
अथ सन्निधावेयोपविष्टाऽधिष्ठानभित्र सबैसगुणानां सर्वस्वदानदीक्षयाप्य सन्तु(ष्टा ? ष्ट)त्यागशक्तिः स नित्यकलासमागमसभागृहं, सर्व (न्ना ? नागरिकानुकरणीयलीलासौष्ठवः सर्ववीराप्रेसरो वीरवतामपरनामा रणमल्लसेनापतिकुमारः सहपांसुक्रीडासम्भृतस्नेहराशिरब्रवीत् - " आर्य, सम्भाव्य एवास्य शिल्पिवरस्य प्रणयः । बह्वाश्चर्याणि गिरिसमुद्रकाननानि । मित्रं च तवैष विश्वब्रह्मराशेः कल्पसूत्रटीकाकारस्य सकल विधानदीपूरवारिधेस्त्रिंशत्क्रतुविभूतिभावितत्रयस्त्रिंशस्य
•
1. A reads नीत्या. page 8. 2. Should we read रणमल्लः सेना....