________________
आचार्यदण्डिविरचिता
दण्डिनामानमविन्दत । पितुरस्य प्रेयसी सपनीपुत्र इत्यकृत्वा मत्सरं महानुभावा सप्तमावर्षादारभ्य सरस्वत्येव सुप्रसन्ना दण्डिनमवर्दयत् ।
तस्मिश्वोपनीते पठति तद्गुरुर्गुरुदिदृक्षयेव स्वरगात् । तस्मिंश्चान्तरे परचक्रपीडया पर्याकुलेषु द्रमिळचोळपाण्ड्येषु, परामृष्टासु कुलवधूषु, विरतेष्वग्निहोत्रेषु, विलुप्तेषु धान्यकूटेषु, विद्रुतेषु कुटुम्बिषु, जृम्भितेष्व....भिन्नासु मर्यादासुछिन्नास्वारामपतिषु, भग्नासु सभाप्रपासु, पर्यस्तासु सत्रशालासु, निहतेषु धनिषु, प्रहतेषु कापथेषु, द्रमिलेष्ववलीदेषु, ....दिव कलौ कारयत्येकराज्यमुपरतप्रनष्टबन्धुवर्गः प्रदु(म ! )तपायपरिजनः प्रवृत्तवृत्तिक्षयो दुर्भिक्षक्षीणकोशः कौशिक. दारको दण्डी...या देशान्तराण्यभ्रमत् । अवसच चिरममिलक्षितेषु गुरुकुलेषु, अलमत चानवद्यां विद्याम् । गरीयसीषु च ब्रह्मक्षत्रसंसत्स्वितरदु..खातमाव.... कस्य कल्पवृक्षक्रियाविस्मापितदुर्जयस्य मान्धातनाम्नः स्थपतेः प्रशस्त वास्तु, शास्त्रार्थसारसामस्त्यसंहारोन्मीलितप्रयोगतन्त्र...विस्तारकुशलः षण्णवतिप्रासादविधिविशारदो यानासनशयनादिनानाविकल्पनापटुः स्थितचरधारद्वीपज्वरव्यामिश्रसंज्ञानां षड्डिधानां यन्त्रा[णाम]. तीयप्रयोक्ता षट्त्रिंशदाचार्य]गुणैरलङ्कतो ललितालयनामा समस्तसूत्रगृही वर्द्धकी तक्षकपक्षप्रतीक्ष्यं ! क्ष्यः]क्षत्रियैश्च संस्कृतः स्थपतिरभ्येत्य विराचेताञ्जलिरादृष्टिनिर्दिष्टायां भूमावुपाविशत् ।
78
L. about 18 letters.
1. L. about 6 letters. . 7. 2. A reads समादिप्रपासु. page 7. 3. L. about 10 letters. 8. 4. , 18,
9. 5. " 16 ,
10. 6. , 4 ,
11.
A reads fafaragoutarat. page 7.
May be read धारा... L. about 4 letters. Read प्रही.