________________
अवन्तिसुन्दरी ।
अथवा वै तदाचरति कृष्णागरु सारमित्तिचित्रश्चिताग्निं चित्रवति (कु)रु पत्रः पयोधरकलशापिदन्तनुदयितकामितं रक्तचन्दनं च प्रनिने चन्द्रकान्तनितम्बनिष्यन्दधाराजमानसा प्रियोऽनेन निर्वाप्ये तप्यमानश्चित्रमानुना भानुदेवि भावीय चीतदेवदोषे देवतार्चनकुसुमानि (१) । यदि कश्विदितः प्रतिनिवर्तेत नगरं तमालपामि मद्वचनादामन्त्रणीया निर्यन्त्रणोपचार्या देशातिथयः तिथिदिनपक्षमासकारितोत्सवाः शालयशालिनः शालीनवामलोचना मगधा मगधदेशमौलिरत्न - प्रच्छन्नीय मच्छाशयदुष्ट पुरुषं पुष्पपुंपुष्पपुरावतंसकं सर्वदिर्गसारसम्मारसम्भवनभूमिभूपालमन्दिर मुदञ्जलिनोत्तमाङ्गेन सम्भावनीयं, भगवती च भागीरथी पाटलीपुत्र मेघवनदेवखातदीर्घिकाहरनिपूर्व वन्दनीया ( ? ) । वक्तव्यञ्च नगरोपवनदेवतानां न पुण्डेश्वरदुहिता वसुमती वसुमतीव समुद्रमेखला खलेव च कमलवासिन्यूर्ध्वं राज्ञो राजहंसादासी (भिदि) त्यवसितपरिदेवितवचसि पुङ्गवमरणत्वरितचेतसीव्यपसारय विसारितक्षत्रतेजसि दीप्ततेजसं हिरण्यरेतसं रत्नमन्दिरमिव राजमानं मानयित्वा देवं देव्यामभिप्रवेष्टुमभ्युद्यतायामातुरस्य च महाजनस्य कन्दतश्चन्दनमय इव चन्द्रातपमय इव चन्द्रकान्तमय इव सन्तापहारितया हरति चेतोरोहिदश्वरोगत्याग इव भोगत्यागे मोहनाश इव देहनाशे सुतप्राप्ताविव क्षितप्राप्तावैश्वर्यमुख इव नाश्वर्यसुखे मूत्रदशन इव कालदर्शने राज्यलाभ इव रज्जुलाभे निधानाधिगम इव निजनिधनस्वधनसाधनाधिगमे वर्तमाने वार्तभूतक्षतव्यथो राजलक्ष्मीवासमन्दिरारविन्दतया तत्सन्ताप निस्सहाङ्गविक्षेपक्षुमितमिव रक्तपर्यन्तं चक्षुरुन्मील्य कर्मसिद्धिविद्रवित् कालदूत पृष्ठदर्शनायेव किञ्चिदु (सविन्नमि)तपूर्वका योऽजितागमनमङ्गलोत्सवध्वजमिव भुजमुदारलक्षणं समुत्क्षिप्य दक्षिणमरुदिविरहयन्यमाशामाश्वासयन् असा
1
सन्तापवर्तिनं जनमवारयदवनिपाल : (१) । मरणके भूतस्य लोकस्य (अ)मृ
L about 10 letters
...
१३३