________________
१३२
आचार्यदण्डिविरचिता
J
मिह विहाय क्षुपन्निवा जटिलायां जटाटव्यां प्रियास्य सन्ती किताङ्ग
2
0000
मिति यत्सत्यं पश्यन्त्यपि न श्रदधे यदपि मदरतमनतेनारीभा... पांसुक्रीडनसर्वशास्त्रपारदर्शिनः स्वप्नेभ्यतीनतिक्रान्तपूर्वानयुक्तेव योत्रेत्युदश्रवणश्रवणमेदिना
स्मरेण चरणलग्नाः क्रन्दन्ति । किमेतानप्यभिक्रुध्य ममेव मन्द पुण्यायास्तदलीकमलीक हंसकेन हि विलोभ्यमानमुग्धलोचनको दग्वया मया मनागुपेक्षितः
4
S
स्थातव्यतां गतोऽसौ प्रसीद नाथ प्रतिनिवर्त्य लक्ष्णया (१) सुहृद इत्युत्थाय पुनरपरिस्पन्दमवसितप्रायं प्रियमुपशोच्य चर (म ) संस्कार साधनोपसंहारव्यापृतेषु सा (श्वः श्रु) गद्गदव्या (घृ'हृ) तेषामप्रयुक्ता (ना?) कन्देषु च परिबर्हजनेपु क्षीणशाक्षि निक्षिम प्रदक्षणीकृत्य प्रागेव ( ग )ता प्रियममुत्र प्रतीक्ष्या इत्याशुशुक्षणिमनुत्तम गत्यन्तरन्तरवारमात्यैराक्रन्द दाज्ञा करकरानीतसार दारु सन्धुक्षितमपि विष्णुरान्हताविष्टम्भमुञ्चलो पालनलशता चाललापपरि जनमालिम लिनस्त्रपयमावयसि पश्चिमंनिशी - थशीतले निर्झरस्य निर्दग्धाराम शशिरान्निरश्रुधाराभिः ( ! ), द्वारवति धारय धौतमंशुकयुगलं गलितो रुवितकालः, कालेयिके कलय कर्णे तमालपल्लवम् अलङ्कृता हि दयितमग्रतो गता प्रतिपालयामि, कोमलिके कुरु चरण मरुण तलमचलगैरिकाल ककरसेन प्रहराणि पुनरनेन खलमुरति यदि कयाचिदप्सरसा सद्द समासाद (यामि यति), सौमि (नो ? नि) देहि मे कुसुमदामोधरीयम् एषा खल दहनधूमदुर्दिनाभिसारिका प्रयामि प्रियसकाशम्, काशिसुन्दरि सिन्दूररेणुभिश्वार(च)य रमणचुम्बनरागलालनीयां कपोलपालीम्, उत्पलिके धूपय केशपाशम्
1. Two folios are missing here
2. L about 24 letters
3.
4.
...
L. about 24 letters.
22
13
13