________________
आचार्यदण्डविरचिता
.. मिह विहाय क्षुपन्निवा जटिलायां जटाटव्यां प्रियास्य सन्ती किताङ्ग मिति यत्सत्यं पश्यन्त्यपि न मद्दधे बदपि मदरक्तमनतेनारीमा . . . पासुकीडन. सर्वशास्त्रपारदर्शिनः स्वप्नेभ्यतीनतिक्रान्तपूर्वानयुक्तेव योत्रेत्युदश्रवणश्रवणमेदिना स्मरेण चरणलग्नाः क्रन्दन्ति । किमतानप्यभिक्रुध्य ....ममैव मन्दपुण्यायास्तदलीकमलीकहंसकेन हि विलोभ्यमानमुग्घलोपनको दग्धया मया मनागुपेक्षितः स्थातव्यतां गतोऽसौ प्रसीद नाथ प्रतिनिवर्य लक्ष्णया(!)... सुहृद इत्युत्थाय पुनरपरिस्पन्दमबसितप्राय प्रियमुपशोच्य चर(म)संस्कारसाधनोपसंहारज्यापृतेषु सा(श्व:श्रु)गद्गदव्या(?ह)तेषूद्दामप्रयुक्ता(ना!)कन्देषु च परिबर्हजनेषु क्षीणशाति निक्षिम प्रदक्षणीकृत्य प्रागेव (ग)ता प्रियममुत्र प्रतीक्ष्या इत्याशुशुक्षणिमनुतम गत्यन्तरन्तरवारमात्यैराक्रन्ददाज्ञाकरकरानीतसारदारुसन्धुक्षितमपि विष्णुरान्हताविष्टम्भमुच्चलोपालनलशताचाललापपरिजनमालिमलिनवपयमावयसि पश्चिमंनिशीथशीतले निर्झरम्य निर्दग्धारामशशिरान्निरश्रुधाराभिः(!), द्वारवति धारय घौतमंशुकयुगलं गलितो रुदितकालः, कालेयिक कलय कर्णे तमा०पल्लवम् अलङ्कृता हि दयितमग्रतो गता प्रतिपालयामि, कोमलिके कुरु चरणमरुणतलमचलगैरिकालक्तकरसेन प्रहराणि पुनरनेन खलमुरसि यदि कयाचिदप्सरसा सह समासाद(यामि ? यति), सौमि(नी ? नि) देहि मे कुसुमदामोत्तरीयम् एषा खलु दहनधूमदुर्दिनाभिसारिका प्रयामि प्रियसकाशम् , काशिसुन्दरि सिन्दूररेणुभि. श्वार(च)य रमणचुम्बनरागलालनीयां कपोलपालीम् , उत्पलिके धूपय केशपाशम्
1. Two folios are missing here 2. L about 24 letters
3. 4.
L. about 24 letters.
, 22 ,