SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। १२९ किमेवं दुष्कृतकारिण्या याद्याप्यगर्वितयेति निर्विष्णयेत्यद्य जीविताशया कथं कथमिति दारुणा दारुणदशाभिपन्नेऽपि प्राणसमे प्राणित्येवेति कोपादिव कोन्वोमथ्यमानसर्वावयवा मदुच्चेन दुर्विचेष्टितस्य व्यसनदुर्लळित पश्य · मार्यों भवत्समक्षमेवाभिभूयमानां मयेति नृपमिवावधूय धर्मेण(?) वैरनिर्यातना(या)कृष्यमाणा पतिहृदयनिवाससाताभित्रणवेदनाभिरिव सर्वात्मना परिदूयमाना धरण्यां पपात । पतन्त्येव च पराश्रियमपरायणेति(?) करुणयेव मूर्च्छया पीडिततरमाल(ल). (म्ब?म्बे)। जजृम्भे च हा हताः स्मः। देवः किल राजाधिराजः परमेश्वरो राजहंसः शरशयनं शान्तनव इवानुगृह्णाति । किश्च या कृतान्तहव्यवत्सितामनाशासित. वसुमतिकालपल्वलक्षणाया राजलक्ष्म्या गतिः()। इदानीमवसितानि हन्त नो जीवितप्रयोजनानि । प्रसवति परिजनपक्षपाति देव कस्येदानीं प्रियाणि दासवाल्लम्यानि कं क्षमते गरीयांस्यपि कर्माणि बहु प्रसीदति(?) । देव किमिदानीमाज्ञोन्मुखं भृत्यजनमनाज्ञापयन् कुपित इव शेषे। विशेषेण दासीम् । दूष(यि यन्ति) मुखारविन्दं देवस्यावश्या(ये?य) बिन्दव(द! :)। धारय धवळ. मातपत्रम् । पत्रलेखे खिन्नोऽयं दीर्घाध्वगमनेन देवः किं ... पादशौचः । शकितपूर्वो देवो द्रुतमुपहर (नी)हारशीतलं मणिभृङ्गारसलिलं सलिले सुलभ. निद्राविनोदो देवः सुप्त इति न विसब्धं शयित .. .त लम्बय कुसु(म)दामानि दारुशाखासु यावदुन्मीलयति (देवो!) देवः। दारिद्रिकेदाराक्रिमणामुपलकोटिभिरुत्थाय (गुकु)रु शिवमगरुधूपवासं वासगृहं ... विविक्षतक्षुद्रान् कृतान्त 3. 1. L. about 17 letters. 2. , 18 , L. about 17 letters,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy