________________
आचार्यदाण्डविरचिता
कदाश्चमणिमयमिव किमपि मन्वाकारमलक्षयत् । आसेसुषिवासदिग्यया नातिप्रस्फुटमणिप्रकाशं मन्दमन्दव्य ति ... मास(!)। तदुपळम्मनारम्भकारिण • स्तम्भितगति क(पि! म्पि)तोरु गुरुतरायमाणोत्तमारेखोदीरणाविरलपुलकपति भ्रान्तलोचनमुपसरन्ती क .... भयगद्गदया गिरा परिजनमाजुहाव । सम्भ्रान्तपरिजनोपनीतपदीपालोकलुप्यमानाकारसंशयं शयानमासस्रोतसर्वाङ्गीणेन यमपुरगमनगामुकुकन्दराजस्पर्शपरिहाररक्तं कधुकेनेव छादिताङ्गमङ्गविदार. विहलैरसुभिरिव सिक्तैः प्रस्फुरन्तीकादरमणिभिरङ्गालमहरकोपानलस्फुलिङ्गपिङ्गलमिव सङ्कल्पजन्मानमालोहितक्षितिविविरसहस्रसम्पन्नतया पद्मरागविमानमिवानेकवातायनं पतितमसदाशामुखरोधिमूर्छान्धकारस्पर्शमुकुलायमा(न)लोचनकमलदीर्षिकं काळरात्रिमुखवर्तिनमपरमिव पार्थिवं सन्ध्यासमयं सदरससवैरिवीरजीवितमरीचिरातिवानवृत्तवानात्ययद्विकारदमिव रक्तात शस्त्रशल्यरलोत्पलकनलपत्रप्रस्तरविवर्तितमन्तीनायुधशकलशकरिलशरीराभ्यन्तरदोषात् क्वापि प्रतिष्ठासूनसूनिव विषमविक्षिप्तपाणिपादैनिसहनिवर्तननिहन्धानम्, असिरसलिलभावितवेदनासस्येषु पच्यमानेषु क्षत्रेषु लावकानिव कालदूतमूर्च्छनान्तमुक्कै. दीर्घसूत्कारैराहयन्तमालीनशल्यगर्भाणि बहुळकर्णकानिव प्रणवत्मानानिव परिहरद्भिः पञ्चवायुभिः कथं कथमप्यरिशून्युक्ष्यकं शरहतशरीरकीलितैरिव स्पन्दमानरिख गन्तुमिन्द्रियैरयोगादम्मात्मानमात्मन एव जीवितेश्वर तदवस्थं ददर्श(ह)।
दृष्दैव च मुक्तबन्धमिव तदवरुध्याग्रहस्तेन हृदयमुत्कम्पिना कश्चित् स एवा(वा :)सि मन्दमागधेयाया ममार्यपुत्र इत्यसकलपदगद्गदं वदन्ती दुःखाशनि(त?)पातकातर इव तरलितमलिनाताने मुकुळयन्ती दृशौ दशापि किमस्याः पापीयस्या दर्शनपथ गतेति जुगुप्सयेव तिरोभवन्तीमनुपलम्भमाना
1.
L. about 18 letters.
2.
L. about 16 letters.