________________
अवन्तिसुन्दरी।
१२..
देव्यपि खसमीहितसमर्थक्षमायां क्वचिदमुष्य ए(व) वि(टपि)नरसास्वायां पाशमुत्तरीयेणारचय्य कश्चिदिव क्षणं स्त्रीस्वभावकातरा स्नेहपर(व)शा विललाप । देव! राजहंस! किं न पश्यसि तवापि नाम नाभागभरतराघवसमानुभावस्य भार्यापदमधिगम्य पुनरनाथा(म)स्मिन् नाथ मां समवसन्नां विपदि व्यापद्यमानामेवलविभावनैकातपत्रसार! पुण्ड्पते! मिथ्यासि (षु? दु)हितृवत्सलो विवत्सामिव गामुत्सृजन्ती मत्सुतां यातोऽमिधावस्यम्ब भागीरथि! वृथा तव मनोरथः अविरतः, यदाशनिं शोकशूलमारोपितं पितृवने जनो न स्वजनमानसन्नयत् पुत्रपौत्रेण वर्धते(!)। वत्स मत्सरिणा कृतान्तेन मत्सकाशादुत्सारितः किमिति नाभ्यवपत्स्यसे प्रवत्स्य(न्ति:न्ती) सवित्रीमिह भगवन्तं वनस्पतिं वनदेतां भगवतीच विन्ध्यवासिनीमयमनाथो हि नाथ(नेते) कृतप्रणामाञ्जलिः । प्रणावहशारिजनो(?) जननान्तरेष्वपि जनार्दनादन्यूनतेजसः पादरजसां राजहंसस्यानुग्राह्या भूयासम् । ईदृश्यश्चतुर्दशादशाननाङ्गुलय इव मैथिली तस्यैव सद्गुणसुकुमारामस्य रामाभिरामस्यानुभावान्मामात्राविमापिभूवन्तीन्युदासज्यमानकण्ठपाशायामश्रुकण्ठ्यां मन्दगमायामुपकण्ठ्यो यत्नगय्यास्तस्याश्च वर्तमानप्रियतमाप्राणत्राणहेतोरहितहेतिक्षतशतक्षरितशेषया नातिस्थूणया वर्णश्रेण्या सर्वयत्नसमुद्ध(ते ! त)ध्वनिरगणितव्रणविदारवेदनो मा साहसमित्यवोचत्(?)। आकर्ण्य च सा किमाकस्मिकमिदमित्यवशमेव स्फुरितविस्मया सान्त्वयन्ति (अ)रण्यानि शान्ता चे(य)(नी ? निशी)थवेलेति निश्चितमरणापि स्त्रीख. भावा)दुल्लसत्रासा....त्रापि किमुस्थितो दुस्थितत्वा....छानच्छन्दमिच्छत्यनवसाने सदयितुमिति सुचिराभ्यन्तया प्रभूतयोपनीततरळतारकां तामेव दृशं दिशममिससर्ज(?)। ददर्श विकर्षतला ... खद्योतानामिवालम् अभिमुखदत्तकतिपय
1. Space for 3 letters left blank. 2. L. about 10 letters.
3. L about 18 letters.