________________
भाचार्यदण्डविरचिता
व्या(ज)हार च सुमतिः- एवझते काननं प्र... श्रुतः सुश्रुतः । ननु समाप्त एष नः सर्वारम्भो भर्तृभीत्यात्मना ततः प्रविष्टं देवावष्टम्भदुस्तरं शत्रुकृच्छ्रमितं किमप्यासङ्गवस्तुष्टमा ..... काय निसृज्य तोयानलिमामुत्रिक हितमुपासितम् । अपि तु बहुविचित्रतयार्थगतीनामवनिपालोदयंत याथात्म्यपरिगमावसानिकं युक्तमेकान्तन .... तस्मिन्नुत्पन्ना प्रत्यवमर्ग स्वयमन्येन वा केनचिदना नृगोपविष्टोदाण्येव कुलवैराण्याकलय्य सन्धानाय कुर्यान्मति प्रतिक्षणमुलम .... वर्तमानः प्रपेयेन क्वचिदपूर्णकाम एव कालपालेळ. मनर्गळपुरुषाधिकाराधितवा दैवतं सत्वकपक्षरागि समग्रवीराग्रेसरगामिनी पानं कन्याचदनुग्रहकलया योजयेत् । अनुमश्चैषां सम्भविष्यत्यस्मद्भाग्यशेषाबेक्षापक्षेण इदं निपेद्धत्यो नियुत्य चर्मभीषीमक्षिगसिताश्चेन्त्विदेवकक्षं तपःक्षम समापयिष्यामः। अन्यथा तमेवावर्तमानामस्यामो यथापुरं वार्ता च भर्तुर्नचिरादेव व्यक्तीभविष्यतीति(?) ।
अस्मिन्नन्तरे दुःखनिपाखेदभारदीपितेषु परिजनेषु प्रमादशङ्काहृतमुकेप्वेकान्तस्थितेप्वन्तर्वशिकपुरुषेषु स्वस्थानमध्वापयत्वा धीरचापैरातमूलां पात्री प्रमुच्चनरतीजमंपदेशेन वञ्चयित्वा सुप्तशेषमेकाकिनी निर्गत्यान्तकाभिसारिकेव परिहतचन्द्रालोका गुरुमजालव्यतिषङ्गिणा विविक्तमेदुरध्वान्तेनारण्य - रन्धवर्मना निधनार्थिनी तदेव तरुजलमाजगाम यत्राऽसौ क्षतरुजातिशायिना मनोरथसहस्र(वार्थि ? प्रार्थ)नोदितप्रिय(स्या ?सु)तापहारव्यतिरेकेणायम्यमानमानसो मन्दायमानकायवाक्चेष्टितः प्रकृष्टतमया शुचा प्राणवृत्तयोक्षणविलम्बिनाभ्यसूपद्रूपतिः प्रतिपत्तिशून्यः शिश्ये(?) ।
1. L about 12 letters 2. -2 ,
3. L about 20 letters 4. 10 ,