________________
अवन्तिसुन्दरी।
वा सुखरा....सजेन वा विस्मृत्य दुःखममबन्धुवर्गमितरजनवर्मना (न.) वर्तन्ते । श्रूयते खलु उदयनतनयो नरवाहनदत्तनामासुरबलात्कृतमानसवेगनी(तया ! ताया) मञ्जु वा मदनम(कया ? झुकायाः) कृतेऽनुतप्यमानस्तदाकारंचन्तकृपया दुर्निवारमदन(या) वेगवत्या सत्य तदुपक्रम क्रमेण खचरनायकः प्राप्तवान्(?)। योगत्य पुनः पुनरभ्यनन्दयित्वा ततो भगवतश्च भर्याभारावताणश्चक्रपाणे:(:) प्राणस(मया ? मायां) रुक्मिण्यामुत्पन्नमात्रः पुत्रैषिणा त्रिभुवनमहितमायेन मायःशम्बरेणापहृतो निहत्य त(दम)न्तःपुरनिरुद्धया पूर्वदेहदयितया सहैव रत्यागतः प्रद्युम्नः। तदसावपि कुमारः समाहादयिष्यत्यवश्यमवतते तामिर्योषितं एकशोषितहृदयनिर्वाणोपयोगि वचनमिदं प्रलोभनत्वेनावगन्तुं भवति यासामशनव्यथनस्वपनकोपनमात्रसंज्ञावतीनामस्तवतीर्णनिपुणलोकयात्रातीर्थानामनाथर्णकर्णावस्यरंन्ध्रांमासानां नातिभिदा तिरश्चित्यो न तथासिहानुपे प्रथमवर्यस्यधि प्रयत्नेनापि स्पृहणीयासु विद्यासु व्युत्पादिता कलासु पत्युश्च विदितवेद्यस्य पादमूले .... सखी वा सपत्नी वा समरं सरस्वतोमितासि तद्यदद्यकदुक्तिं मदुक्तमदीयमुक्तमे विरम्याद् विरामनिश्चयाद् वृत्तिक्षस्यस्थ कश्चित् कालांशमाशोपनिबने हि सत्यणीयस्यप्यनणीयसोऽप्यनर्थोपनिपाता न दत्तदत्तवैतन्यावतारस्तरत्यप्रकृतो लोकः कारुण्यस्थविक्रमातिशयमप्रत्ययानित्यासन्नव्यसनराशौ रक्षोगृहेण दूषितमनुत्सृजत्यैवासून् सीतायानान्तरस्तासामबलानां यासामुत्तीर्णदुःखार्णवानां पुनरुपावर्तन्त सम्पत्तयः(१)। प्रसीद देवि! प्रतिनिवर्तितुमस्मद्विज्ञप्तिमित्युदञ्जलिरगमदुत्तमाङ्गेन गाम् ।
अथ सा निश्चयवनिश्चयापि(:) तदनुरोधान्मन्दीभूतमरणारम्भा तस्थौ । मन्त्रिणोऽपि तज्जनमवितानं प्रतिसमाधाय पृथगासाश्चक्रिरे(?) ।
1. Space for 2 letters left blank
2. L about 2 letters