SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आचार्यदुण्डिविरचिता दूानायकालं कालपारि काय कालरात्रे दुर्भगायरिसारिकायाः), मुप्त एक देशेऽपि विस्मृत्य त्वदभिसारमतम् । अविमद्रिके विद्रावय रुधिरचन्दनदिग्वदेह ... नामृत्युकम्दाक्षिदुमदनमरान् , अमरिके विकिर विषमदीवर्तिक कियविरमन्यकारे परमेश्वरेण शयितव्यम् , अनुचिता हीपं देवस्य, पक्षणिक कर्णज्वरपानि कि कसेविकन्दितानि सपदि देवकिदेवं पुरा विरहितपूर्वम् , पूर्णमुखि पूर्णाः कामाः पुराकृतानां नो दुष्कृताना(म् )() । एहि तावदहनदत्तदे(हेहो), देस्वप मागुपेत्य परत्र सम्भा(व्याव)या(मास:मः) परिचर्याम् । आर्य! काञ्चुकीय क्षरल्लकारक्षतजाळीकृत धन्योऽसि न पश्यसि देवते दवयं महादेवचामरि कर्कहा कोला. हलधर्मनिपुणहासंरारमेहय मान्यतव्याहना नियति निशाचरि लोकविनाशलोकपालापशद हालिक दर्शयमयातुधान केन दोषेणैवमारूप्यके देव! किमात्मिक(!) इति किमनवदात इति किमशुक्ल इति किमलोकज्ञ इति किम(रू ?)कृपालरिति किमनाश्रितवत्सल इति किमसत्यसन्ध इति किमनुदार इति किमविशारद इति किमकृतबुद्धिरिति किमकृतहस्त इति किमजितेन्द्रिय इति किमलब्ध. वर्ण इति किम्बहुना भुवनमद्यैवान्वकारी भूतम् अगतयो बत विगतभागधेया(त् !) भीतिमाजः प्रजाः । हता मगघाः, हतं कुसुमपुरं, हता देवी वसुमती, हता वयं हा तात हा मातरिति मृगपतिहतयूथपविहलीकृतकरेणुकावृन्दसान्ता (स )कन्दसन्देहकन्महानाक्रोशरवो बभूव । योनधिकृतभर्तृनामग्रहणोद्धातेन निर्यातरवनिर्भेदसम्भ्रमोत्थानसट्टितगिरिदरीगृहप्रीवान .............. विलिखिलांसगळसूक्चलादयिलताहतवैफल्यनिर्वेदादिवक्षायग्रहणमिवावसादजुषां दोषं दर्शयन्तः क्षुपविटपविषक्तविक्षिप्तो 1. L about 4 2. , , 2 letters ..
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy