________________
११२
आचार्यदण्डिविरचिता
सुवर्णसूर्यचन्द्रतागृहैः कामपि दर्शनीयतां .... त्रोमुश्च स्थचर्यास्वत्याहितलापन. त्वात् सर्वा सर्वाङ्गमभिरमेयत्वाच बहुपकारं प्रचकाशाते(?)। तथाम्युचरदुषशीकरारचक्रशब्दमिष्टक .... दहनसावमानहरशरानुकारिणो सौरभेयनिष्यन्दसलिलपाताकारेषु कुटिचारेषु खाण्डवदहनाभिमानग्रस्त(नय !)नागाना भोगभीषणो बहुवान्तरमण्डलेषु .... तदलकोमले मेदभासुरमिव समरसागरं दर्शयन्तौ परस्पराभिसरणेत्पातरुधिरवृष्टिपाटलो युध्यमानमिवार्काकारकं वासरेषु द्विषामयं ताविष कनकान्धकपालौ रथाङ्गो_तर .... द्धाभ्यन्तरेषु परस्परपरिसृतेष्वधरमवनोद्रियमानगजदन्तमौलिचम्पकमुण्डमालाविभ्रमावतिस्तेषु परस्परोदारादिव गर्भशोणितरागपाटलाङ्गनिष्पतन्तौ रुधिरबिन्दुसन्तरणेषु हरिखुरदलितजलनिषिप्रवालधूलिरवपटलपाटलं रविरथमिव प्रकाशयन्तौ क्षतजलोहितहतमालाहोच्छ्यातिक्रमेषु विध्याग्रकूटलग्ने वैमानिकविमानलीलामिव लंघयन्तौ दीपध्वजेन भुवनं रथाङ्गेन दिशः शरैः श्रवणादि च नेमिशब्देन दारयन्तौ गुरुविस्मयविस्मिता(य! ध)(न) कर्मणावेक्षमाणस्य क्षत्रियसमाजस्योत्फुल्लपचलतारकैरक्षि(प्र)व जैर?रिवाम्या प्राम्यतामभैरिव रुग्मरथश्रमोद्भुतविद्युद्धान्तिमम्रान्तिमन्धकारचकैरिव क्षतजपाटलचक्रवाकप्रवृत्तमार्ताण्डपतनबुद्धिभिरुद्धृतमतिभूतं भ्रमरसन्तानैरिव ततच्छरमुखशतकृतशतदलकाननागैरुल्लासितसागरसलिलैरिव सकललोकक्षयोत्पन्नकल्पापायकल्पनैरुत्पतितमध्वसृक्स्रोतोमिरिव प्रवहन्महापुरुषकीर्तिप्रवाह जनित बाहनीसलिलसन्दे. हरोसापीतमाशीविषैरिव धवलच्छत्रमण्डपे सम्भूतामृतवृष्टिदृष्टिमिरुञ्चलितमापि चिन्तकवचस(ह)ौरिव सुरलोकगतप्रवीरानुगामिभिः गगनतलस्थगितमुत्पलवनैः रिवाप्सरश्चाटुकारशरोपनीयमानैराच्छादिता दिशस्तमालकाननैरिव पर्यसकलम
1. L. about 16 letters. 2. . , 12
3. L. about 5 letters. __4. , , 8 .