________________
अवन्तिसुन्दरी।
११३
संरम्भक्षुभितशोणितपुरौ माधवनिदाघाविव सितातिमुक्तपाटलौ महाध्वजधूलिकरणपकविग्रहात्म्यमलीमसपटुकरणौ मण्डलितमहाधन्वानावपि पीताम्बुलतगाविव विदेहमातुरागोद्भावितमन्दौ(१) रुद्रजनार्दनाविवानिरुद्धकृतवाणकलह क्षुमितशोणितपुरौ परस्परशक्तिच्छेदनावप्यांच्छन्नविजृम्भमाणशक्ती नृत्यन्ताविव युद्धरङ्गे चिरं चिक्रीडतुः ।
रथपदकमलमाधवीकुचकलशगलितकालागरुपङ्कपत्रभङ्गसङ्क्रातिचित्रे चित्र कर्मा मगधराजो मालवेश्वरस्योरसि अशनिम(हेरि ? द्रावि)वाखण्डशक्तिं शक्तिं परेण रंहसा चिक्षेप । जग्राह च मनसि मानसारं वल्लभेवातिरक्तहृद(य ? या) । मूपिगमोपचारेण च पर्यश्रुखजनसम्पादितेन चन्दन(ज्व ? )तालवृन्तादिना प्रत्याश्वस्तः सर्वप्रकारमात्म(ज? बोलेन मानुषेणाजय्यमेव राजहंसमाकलय्य हीत इव किश्चिदत्यभि(वा ! मा)नादनन्यगतिरामर्दकप्रसा(दा? )दलब्धमानगर्भ श्रीगर्भ सस्मार सपत्ननिबर्हणाय ।
अनन्तरं च तमातपन्तम् अग्निशिखावलीभिः, प्रसारयन्तमिव जिहासहस्राणि, रक्तचन्दनचर्चाभिश्चर्चयन्तमिव नभस्तलं, (व? बा)लातपराजिभिश्च रर?अ)यन्तमिव दिङ्मुखानि, सन्ध्यारागमृजाभिभावयन्तमिव मेघपटलानि, रुधिरस्रोतोभिः पूरयन्तमिवाण्डकपालोदरम्, उदीर्णरणोष्मधूमविसरविद्राणविद्याधरमर्चिरकारितग्रहगणमन्वगणःकृपाणमन्तःकरणे कृतनमस्कारमानीतमहाकाळमनारतं परमेण समाधिनातिसतो यथापुरमपलितपयोगयास्त्रमालयालवशश्चकर्त(४)।
स तु शकलैः कुलिशैरिव सकलकुलशैलगिरिमणि गात्राण्यस्य भित्त्म हत्या च सार(थि)मामद्देवोष्मण() पश्यत एव भयविस्मयमरमरितस्फारितचेतसस्त्रिभुवनस्य