________________
अवन्तिसुन्दरी
मानवकमण्डत्रिमण्डलमण्डलार्धचन्द्राविन्द्रजालिकाविव मनासदाजस्य. नद्वचक्रस्यन्दनजिगीषयेव पञ्चमण्डल चक्रसम्पत्समाहितौ त्रिविक्रमस्पर्धयेव खचरणदर्शितगगावर्तोद्वान्ततारौ भद्रवाहनोग्रवलाहकावरेचिषाताम् (!) ।
तदुत्तरायुधीयौ च को यथा परं विसृतपरिसादित्रयोदशविधमविधुरमरन्ध्रप्रक्षिपति सुवर्णप्रेक्षितमजीवितप्रेक्ष्यमनवहितमवनिगोचरानीतमातिष्ठतामश्वयुद्धम् । तयोर्गतिलाघवदर्शिभिरलातचक्राण्यतिगुरुपपाराण्यामण्यन्त रूपाण बाणादिरायुधग्राम प्रयोगसंहारयोरलभ्यान्तरत्वात् सकृत्प्रवृत्त इव समभाव्यत । नाशितनिकृष्णप्रकृतानीकृतहस्तयोरास नूनमम्बरैकदेशसामभ्युपदेशवश्यतामश्रान्तवीर्यात्ववन्तिनाथप्रासप्रहारमुरसिदत्त चरेण स्फुरेणावधूतन्वत नृपस्य छेत्तुमैच्छिदित परिच्छोभनिवर्तितोऽश्वन्यस्त इव द्रुतमपससार(१)।
तस्य च तथापसारेणाभिनवेन मानसारः परं जहर्ष । चुक्रोश च-क गतानि तानि विक्रमविदाहविप्पूर्जितानि । क प्रलीनः कुलाभिमानः । क तदनिवर्तन. व्रतम्। इतः कुरु मुखम् । इषव इमे किञ्चिदाचिख्यासव इव ह्यवशागतहर्षबाष्पविप्लुतेक्षणस्य शत्रोरतिसत्त्वतया स्वस्थस्वान्तवृत्तं निपुणं निरालोकलब्धरन्धो विद्युन्मय इवाभिमृत्य स्वरक्षामात्रव्याकुलो मालवेश्वरस्य पुरश्चरणविकल इव दुर्नरेन्द्रो निनरेन्द्रः प्रभूकोपघान्तः पपात(?)। आरुरोह च प्रथमविकल्पितोपनतं मनोरथमिव सर्वत्राप्रतिहतगतिमहारथो रथम् । इतरोऽपि शिविरमेव बहुगुरुभारभद्रवाहनं प्रेक्ष्य ? प्य)धेपणानन्तरे (षस्थाप्रति ? पस्थापित)रथो रथमुदारसारथिमुपतस्थे ।
रणोत्सवायोभयोरपि रथवरौ कालपदन्यासशल्यानुकारिभिः कल(शा १) धौतकिङ्किणीरवैः कालाम्भोदनादस(न्दो ?न्दे)हदायिमिः स्निग्धनेमिघोषांहूतया विद्युन्मालयेव लब्धमानया जाम्बूनदमालया प्रनृत्तकालकालरात्रिभुजलतायमानया प्रचलन्त्या वैजयन्त्या दिग्दाहलग्नदहनैरिव हतावासमसन्दर्शनावती( गैः)