________________
आचार्यदण्डविरचिता
.
सच कणिभिनिर्दिश्यैर्नमदीपितैर्नान्येन वा कूटायुधेनारातिभिरभसावसं. जघान । न च तेन शिलीमुखास्थलातिरू .... अलिघ(?) न मुक्ता मुक्तकेशेषु, न कीर्णाः क्लीबेषु, न (ना?) आस्ता आसीनेषु, न विसृष्टा विपन्नाहेषु, न नुन्ना न (ने! ते)षु न योजिता निरायुधेषु न निक्षिप्ताः सुप्तेषु न दत्ता निवृत्तयुद्धेषु न प्रेरिता पर .... न न प्रेरिता भूमपरिक्षतेषु न प्रहिता भीतेषु न प्रहताः प्राप्तापरिषु न दमिता विगुणायुधेषु न पातिताः परावृत्तेषु न कलिता बालेषु न नीता निष्कलेषु नान्येष्वधन्येषु स्यापि स्पृष्टा(?) ।
तथा च तस्मिन् धर्मयोधिनि क्षयं नयति विपक्षानीकनीतमतहजे पञ्चमारुतिवहमिव तथाविवृत्तमुत्तमाश्वमुग्रवलाहकं नाम समारुह्य राजन् जामदग्न्यमर्जुन इव कार्तवीर्यो वीर्यवानाभवतिनाह्वयमानोऽधिपतिरुज्जयिन्या( ? ) । (नगरे? मगषे)श्वरोऽपि समसमरसमाहितो हस्ते हस्तिभिषजां दत्त्वा हस्तिनागमङ्ग. प्रस्तसमस्तशत्रुशस्त्रग्रामं हेमकूटम् , अधिरुह्य यथोक्तकल्पितमुक्तकर्णजयवाजिनं भद्रवाहनमुपच (क्रि ? क्रमे) योद्धम् । उद्धरणे दर्पण निवर्तिकानुवर्तनपरिशोभाधिष्ठानः प्रशेविभागगतिमार्गविनिर्गमसंस्थानप्रमाणचारेश्चक्रामरिचरितश्चतुरचारुपारुं चतुरश्रकर्मनिष्ठमश्वद्वयं चारयन्तौ यथावकाशमष्टादशापिश्चारणः गणपरम्परा लवनसञ्चार्यमाणार्यचरितौ चिरं चेरतुः(?) ।
तथाहि- सदोवेणिकावगाहनो गन्धर्वैर्गाहिती श्रीमृतवज्रज्ञानवलम्बिनी हरिभद्राष्टापदकरणचतुरौ चतुरगाभ्यन्तरौ कृतविनिवर्तनजालवर्यण क्रमविनीती गोत्रारिणौ सुकृतायस्तिकोत्तरौ सुधामातिशयो दर्शितपक्षनकथ्यापतनाव किलां विलालेवस्यवललितोद्वेल्लनमालाकारौ विलासिनाविव समरोत्सवस्यकक्षणदृश्य
1. L.about 12 letters. 2.
4 .,