SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । सावच गळतापातिदूर(१)प्रविष्टदक्षिणदशमकोशकुलिशमीपत्कराळिताननेन हेमकूटेन प्रतिगजमुखमुत्पीडनिपीडितोद्वत्तरक्तपूर्णासपुटमाक्षिप्य तत्प्राणाः पुनः राक्षिप्यन्त। क्षिपञ्च पिपतिषोपपत्तयोव(?)घूर्णमा(ने! न)विग्रहाद् ग्रहपतिरिव पश्चिमाद्रेः समुद्रमिव सन्ध्यारुणं रणधरणितलमसुपटलवपुरवपुप्लुवे निरान(?) । राजा च प्राणवेगनुन्ननानाराजोप्यऽसौ(2) संवर्तपवनपतौ पतिततूलाद्रि कल्पः पपात । प्रतिवारणावलिप्तश्च हर्षवेगद्विगुणमदपवाहो हेमकूटस्त्रिपदीलास्यकोलान्दो(पि! लि)तः प्रतिमल्लपराजितप्रवृत्त इव ज्येष्ठ(म!)मल्लो मन्द्रमन्द्राणि मगधराजसिंहनादमिश्राणि मागधानीकवीरकण्ठीरवोपबृंहितानि धीरधीरं चकार । तस्मिंश्च क्षणे क्षपित .... वं मानसारमाकलय्याचलभक्तिप्रेरितं सकलमेंव रथतुरगमतगजानीकमेकं राजहंसे जिघांसभ्यवारयत् (१)। अवाहनश्च सवाहनो हन्तुमनमि(क्षा ? काङ्)सन् ‘आरोह तावदमिमतमनुकूलमङ्ग विस्रब्धं किमपि वाहनम्' इति द्विषन्तमाभाष्य भ्रमयन्निहभवतिमतिरभसनि .... तिकातराणि वदसुग्रासहानि वर्मकरं च लोकान्तरमुपरतपिशिताशिनान्यद्धप्रधानीचगृध्रामण्डलानि होतिखण्डनपातनविहाच्चे खबाहुदण्डं मन्मथिततुरगशतसहस्तं सकलमेव संगृह्णाम धरणिमण्डलमशेक्षणद्रुताशेषं बभ्राम(!)। तस्य च न शरेण न तोमरेण न मुद्रेण न चक्रेण न कुं .... णेनन कणयेन, न दण्डेन न भिण्डिपालेन न मुत्सृज्या(?) न मुसलेन न शतध्न्या न शक्तया न शूलेन न पाशेन न परिघेण न परशुरा न पट्टसेन न पत्रेण न प्रासेन नासिना नान्येन वा केनचिदायुधे .... भूतनर्मकनिकरदुरापात. तृतिनाप्यतृसेनाहूयत(!)। 1. L. about 1 letter 3. Space for 4 letters left blank. 2. Space for 6 letters left blank, 4. L about 12 letters.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy