________________
१०८
आचार्यदण्डिविरचिता
....... न्योन्यस्योपपाद(न्तो ? यन्तौ) रोषशात्कारमुक्तिषु संवर्तसमीरमिवान्योन्यशृङ्गभङ्गहेतोरुत्सृजन्तौ संरम्भदृष्टिदहनजाते .... लासानिले. तरस्य रचयन्ता रक्तदृष्टिविसर्जनेषुत्पातवलाहकानिव चापहसन्तौ रोषपावकपाका. जरूपपा(त!)टलमदातिरेकमिव रु(ख )धिरच्छलादितस्ततः क्षतमुखेः परन्तो प्रनेतामिनतनिषण्णानतोहतादिभिर्बहुविधैश्च कापिराजमार्ग(! )रुच्चावचैश्चरणविक्रमप्रकारैरावलित करपुटोत्क्षेपविभ्रमैश्च मतनृत्तमिव समीकवीथ्यामाचरन्ती वैरमयाविवातिचिरमयुध्येताम् ।
न तथा पुरुषकेसरिकरचपेटाभिपाता भयावहाः, (न तथा) महावराहपोत्रप्रहाराः, न तथा निष्ठुराणि यममहिषविषाणकोटिताडनानि, न तथा महामहावराहाः प्रलयानिलहतकुलशृङ्गमाः , यथा तयोर्महागजयोरैरावतरदनकर्मकवर्थनक्षमा दर्शनप्रकारा:(?)। तौ च तयोरभिनिषादिनावुद्यतासि विद्युत्वन्ताविवामरगिरिप्रथमघामा(ना)वराजिषातामकृषतां च ।
इतरेतरस्य शरशतशल्यशकलशल्कसञ्चयातिरचितकवचकार्कश्येषु स्थैर्यवत्सु गात्रेवत्रासदृढातिगाढकरकठोरधारिणि (!) स्फुरितस्फुलिङ्ग जालतया शीर्णकपिलकेसराणां कुपितलक्ष्मीकर्ण कुवलयप्रहाराणामिवानुकारकाणि खगलताताडनानि च तदनलमह ाकृपाणधारोच्चलितरुधिरशकरनिवहलोहितायमानं च तयोः शरीरमानीलमहोरगाभिघातज्वलितचलशिखाकलापकवचितस्य जनमेजयसत्रजातवेदमोऽस्वकात् ि ।
अवनमय्य तु प्रतिद्विरदवदनमुद्विसरदशनकोटिरेखोल्लिखितमस्तकपिण्ड. मात्मानेकानेकमदनातुरवरवधूदलकण्ठाहस्य कण्ठाहं मगधराजस्य कर्तुमभिललाष मालवेन्द्रः।
1.6folios are missing here.
2. L. about 13 letters.