________________
मलयमारुता इव ललितवल्लीनर्तनाः, सरित्प्रवाहा इव बाह्यावर्त (न)शोमिनः शुद्धिकामा इव गोमूत्रोत्सेकिनः, श्रुतिवादा इव भद्रगतिदर्शिनः, प्रलयवायव इव सानुक्षणाः, मुरवा इव मधुराहतयः, स्वावयवा इवाकृष्टपृष्ठाहतयो प्रान्तविधावन्यप्रान्तयः(8) कुर्वन्तोऽपि कोर्परस्कन्धबाहुच्छेद्यकान्यच्छेद्यरा(र?)गा रचयन्तोऽपि परोत्सङ्गमसक्तकं प्रहारिणः कालकल्पा अपि संरम्मोद्धृतपादाक्षिप्तयम. पाशाशनिपातना अगोना अपि गोशीर्षमविषा अपि यज्ञोपवीतमु(प? द्वोहन्तो नर्तका इव बहुपाननिवर्तनवाहूपवर्तनाः, तक्षाण इव स्वस्तिकक्रियानिपुणाः सिंहनखा इव तिग्ममुखोलेख्यवारणा दृप्स .... इव तीक्ष्णपादावलिप्तवाहनाः मृगया इव व्याघ्रानिवर्तनोद्यताः मृगाकारा इव श्यान गातयरुचयो मृगा इव चवपरिच्छादिका(?) वेलोर्मय इवाविरतास्फालनाभ्यन्तरापवर्तना मृत्युमिव दर्पयन्तः प्रावर्तन्त ।
तुङ्गिणश्च वेणुवेत्रपटारोहदेवतारुकालचन्दनस्पन्दना मनखदिरशिंशपामयाः पञ्चषट्सप्तहस्तमात्रातुण्डं हलानि च पौष्कलानि प्रोक्षलायतकमजाय. सानिषीनजायसतीक्ष्णधाराणिषविषमदलचेतसाशोकाश्वकर्णकरवीरखर्जूरतालोपलेषुपनगोजिह्वाननासंस्थानानि द्विचतुष्कधुत्तरदशाङ्गुलाध्य गुरुध्यकुलबहला नि व्याघ्रनखस्यन्तुक्तैर्मषिमृत्तिकयोश्च समेन चूर्णेन निर्धातनिर्मलानि व्यक्तविविधलक्षण नि वैडूर्यमयूरकण्ठनीलोत्पलासितपुष्पकान्तिभिः प्रभाभिर्द्वितीयाकामिव निर्ममाणःनि
मध्वादिछायोपकरणादिवक्षसरुचि बन्धयन्ति विनिर्मचोत्पल ... न गन्धितया सन्निहितसमरलक्ष्मीपरिमलमिवोद्गिरन्ति सुरातातिवोद्वहद्भिरनुल्ब गमणिरजतरूप.
1. Space for 5 letters left blauk. 2. L. about 12 letters.