________________
आचार्यदण्डविरचिता
5
भूभुजां भुजाः । छिन्नेष्वपि चरणेषु पुष्कलागतिरमि .... नामक्लिष्टरुक्मपञ्चान्यङ्गानि धूसरीबभूवुर्न यशांसि । मर्मदृढ महारविहलानां महौज सामुन्नतिमत्यः प्राप्यधत्तन्तमूर्त(?) .... ।
....... . विनयेनानुत्तानेनापालितेनाकुब्जेनासर्वदिक्येनाकुञ्चितकर्णालब्धोदरेण भुग्नेनाप्रकम्पितेनारुचकारवस्था .... प्रलेपनाख्यैः पञ्चभिः कक्षदोषैरकटाक्षता न पुरस्तान्न पृष्ठतो वा प्रविष्टेन विक्रेणवाचीकृतेनानुद्यतेनात्यनुद्यतेन च मत्तवारणा .... शकुंवदुद्यतनोन्मेषनिमेषभ्रमण मुक्तनेत्रेण काक्षकूणनिमीलितेनातिविवृतसंवृतोष्ठन, जिह्वालेहनेनादन्तदर्शनेनानुक्षिप्तभ्रुवा, नासासङ्घायिणानतिहासस्पन्द नामनाभदर्शिना दर्शनमनस्समाधानशोभिना मुखे. नापिबन्त इव लक्षमन युच्चातिनीचमगुळीभिस्त्रिभागतः संताभिः कालिकाभिरिवातिश्लिष्टाभिरगृहीतचापमध्या नात्युच्चातिनीचमभूमिकटुग्मररूरस्स्थलोदर. नीविकेषु कराळेन पुजिना तलकृतपुतसाम्येषूद्भूतादिदोषमुक्तेषु हतावेवेषून् क्षिप्तमप्रवेपितमच्छावघट्टनमनत्युत्तानकलपुषमन्याभिचामरमेकैकदीयमानसायकाः सन्धाने च न परिलोलयन्तः पुतेन पर्वणा सन्दधानमुष्टिभ्यां घट्टयन्त्वेन सज्यमानसन्दिह्यमाना न प्रवेपमाना न कार्मुकामजिनोरिक्षपन्तो नावक्षिपन्त नामृष्ट प्रमृष्टमप्युच्छिन्नमखण्डितञ्च सन्दधाना धर्मार्ता इव घनकरकोद्भासिनो वरुणगणा इवावृत्तपश्चिमोपस्थानाः सुवंशा इव द्वर्जिताकतुण्डस्पर्शदोषाः धर्मपरास इव दुर्गतिपतनपरिहारिणः परम्पराचक्रमिव खड़भ्रमतोऽप्यष्टादशसु खड़चारिषु चतुरश्राः प्रस्फुटप्रकर्णिपक्षाश्चन्द्रयोगा इव दर्शितवैशाखगतयः सुभाषितप्रकारा इव साध्वालीढगतयो, लामोत्कटा इव बहुभूतिप्रत्यगतोज्वलाः(१),
1. L about 20 letters. 2. L about 26 letters 3, One folio is missing here
4. L. about 18 letters, 5. , 11,