________________
अवन्तिसुन्दरी । .
११३
गृध्रबलकङ्कककाक(हा ! भा)सादीनामुग्राण्डजानामुग्रतमेन विरुतेनाबूद्यमान कोलाहलमतिबहळरजस्सम्मा(रम ! रा)न्धकारितमनवरतविपरिवर्तमानविविधशस्त्र
E जालसङ्कुलमिव दिव्यवराहरभसपोत्राभिघातवारिताधाराण्डकपालपृष्ठस्य तपस्विनीऽपि वेवेष्टमानमहोरगपरम्पराणां गणतलमनुकरोतिस्म मूलरसातलस्य मंग
ततश्च विझब्धसम्प्रहारक्रियाविघातरोषितेनेव सोष्मणा वीरविग्रहमसेन रक्तस्रोतसा मिन्नमूल: "शनशनैरुपर्शशी) में 'रेणुरीशिः । विरजसि मनींव मनखिनी शस्त्रलोकप्रकामनिर्मलप्रकाशितशितशस्त्रपरम्पराहलहतीः र्शतगुणमा दिदीपिरे शूरा इल सौरण माहीचयः । ते यान्यपि प्रधीयांस्यपि सामान्यामि । प्रयतगुणान्यप्यरन्ध्राण्यप्यङ्गमूतान्यप्ति . गुप्तममोण्यपि । वर्माकीर्णनपनाका इव संहतान्यसङ्गापातनोमिन्दतिः तीक्ष्णा मासयः(३) । प्रचलरमा आवश्रपीतासु - प्रतीयमानाः : प्रलयाय पेतुः प्रलघुपातं पतङ्गाः । सतोमारा प्यभीरववरानशकमभ्यद्रवद् भगवान् (?) । मटजनकरानुवर्तिनो नखराः किसलय मिव रिपुहृदयमयांकठोरमपि दारुणा दारया बभूवुः। भूमास्पदमिवामः । बहुगुणाधिष्ठितमन्योन्यविषये जनमामासुः सिद्धिमहीनरूपाः शक्तयः । स्पृहार वन्तोऽपि प्रसादिषु नाविमानमीषुः । सत्पुरुषाः प्रजनप्रवृत्तस्यन्दनासुः प्रमः कबस्थासु बहिलिष्टप्लावा बानु तानमिरक्षुः वंशसम्पन्नाः मनसः सुमनसामुपरि(पतद्विः परुषपक्षशब्दैः शिलीमुखैमधनीव. मुखनिबन्धमान्यग्नि यलजीवि.. तान्यविकचानि बालकमलानीवा निर्दयमल्यन्त । लोकस्यापि , पीनकर्णिकाति शिरांसि बाधज्वलनज्वालाभिरिवामात्सुपानसंभृतयुतिभिः(?) क्षयकालविनम्भितामिः समारम्भितपहरणावलीभिर्जीवलोक संहर्तुमसंह .... तैः ‘कल्पापायवायुभिरिव कुलगिरयों महायुधैरपवर्जिताः परितः पतन्तः स्फुरितरत्नकटका भुवमकम्पयन्
1. L about
3 letters