SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १०६ आचार्यदण्डविरचिता बलासिकैः पत्रायमाननालिकैरू ... पित्थामलककलशाद्यनेकबन्धकैः पञ्चाशत्षष्टिपालिकैः (१) स्वप्रमाणानुरूपैश्छेदनभेदनबन्धनपट्टनलेखनकृन्तनषेष्टन .... रशुं तले परिगतमलातचक्रमशनि विद्युत्क्षिप्त नागाक्रान्तं लातावर्त क्षोमयमथो भटमुसलं विद्युद्दण्डमंसा .... कुरङ्गं भुजबन्धुचाक्रान्तात्( ? ) परिक्षिप्तवारणमुख्यमलेख्यं कन्नमवकृन्तनं यमदण्ड भिण्डिपालं वरानिक्षेपकार्नुकश्रोणिपरिगतमाम्फोलं बाणो .... स्पृहं जा....चित्रक्रिया: क्रमाद् दर्शयन्त , कारणातिशयांध गृश्चिकं पनावत देवदण्डं चक्रदण्डा वन कालदण्डं नागाकान्तं देवाकान्तं भृतभेरी गूढमेण्ड भुनानानं स्वस्तिकं सिंहाक्रान्तं गव्याविद्धमलात चकं च विरचयन्तो, मरणनिचमूलाघाता ....श्चेद्यभरणं कुरणवारणं स्वस्तिकवारणं विक्षिप्तवारणं ध्वजाक.न्तवारणं रसरवर्तवारणमचलचक्रवारणं वालङ्गवारणं वारणवारणं यमदत्तवारण मसिकर्म. वारणं पातनवारणमतिप्रनर्ता इव प्रावर्तयन् प्रकृतास्त्रकताजश्ववर्तिनो(?) वल्गामेकहस्तेनावलम्व्य स्येनं दधिहणं जठरावर्तनं बाणोत्कषणं मूलोतरं निवर्तनमूर्वावर्तनं स्कन्धावर्तनमुल्लेख्यं वल्गुपीडितं गूढाग्रं पक्षपीडित स्वस्तिकं लनो. क्षिप्तं लतावर्तनं विक्षिप्तमिति षोडशापि व(ल्गु ! गा)पर्यायान् यथावदाचरन्तः कर्कटकासक्तवर्गाः 'चतुरश्रमेनिष्ठेप्वश्रेषद्गगतान्यगतानपरिगतानालोहितवीची. कृशोदानन्यावर्तः पक्षाश्रोणिमणिबन्धासनगण्डमस्त कस्तिनाभिहृदयस्तननलनेत्रविषयाणिविद्यानि तावन्त्येव च प्रतिभेद्यानि सन्निपातांश्चाधिकर्मसम्पक्षिणप्षे. रूपाः पीडशैव स्वचीतप्रकृतविच्छन्दतक्षम्रान्तीनोद्वर्तन विकल्पसिंहनिष्पांडिताधोमुखशार्दूलपरिसर्पणाक्रान्तकृन्तनपराक्रान्ताभिमुख गर्थक परावर्तनखेदग्रहणाब 1. L. about 20 letters. 2. 28 . 3. , . 4. L. about 5 letters. 5. Space lor 7 letters left blank. 6. , , 5 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy