________________
आचायेदण्डिविरचिता
ऐक्षिष्ट च प्रतिभवनमनुप्रयागतिरमागृहीतुभूमि समदाकगन्धगजघटाबद्धान्तकारतया .... वर्षाध्वरभिव जलधारातिभारेण पाति(?)मनेकसामन्तसहस्रातपत्रमण्डलान्तरतया वेल तटपुलिनमण्डलामोगधवल .... कटभाण्डमण्डितानामनवरतनभातले त्पतनव्यसनादतीक (?)स्पर्शनाभिज्ञखुरपुटानामिवानेकसहस्रराजानेयवाजिनां स्थू .... सातपूर्जितोगदशनभिव कल्पापायभुवनमाकल्परश्मिराजिराजितलोकनिरन्तरतया पारिजातवनमिव सागरेण मथनभयात् प्रागेवोपा. विष्कृतमुल्लसितानेकरथशतमितपत्रकाबातीतातमापततधनतुहिनपट उधवलिताय - मिव(!) .... म्य.... भूगरण्यं भुवनकोशमिव नी(ल)श्वेतारुणशबलहरितभटाश्वकेतु. मालोपपन्नम् , अन्तकनगरोद्यानाभव स्फुरद सिपत्रपातभीषणं, नन्दगोपालगोकुलमिव हरिवलरचितचारुनाग वृक्षारननिवेशमिवोच्चावचघनान्धकारीभूतं रामायण मिव कृतपङ्किरथक्षोभमन्थरं कुरु गण्डवसमरमिवोत्रामितगजघटोत्कचसुभटासिंहनादकारित(सू? क)र्णशक्तिव्ययं ध्यातमिव(?) कृत शमान्तरं नानापतिसुस्थितं सुरस्रोत म्बिनीस्रोत इव सुरचितचारुरक्षपक्षं कुचतटमिव क्रान्तोर (स्य?स्क) गणकमिव प्रतिग्रह विभक्तबलविचार सान यमि व सर्वनवृतिसम्पादितप्रकृ....लं दुष्करकाव्यमिव रावितजन(?)पदनिवेशरचितसर्वतोभद्रं कोशागारमित्र सारफल्गुविभागानुरूकल्पितम्थानं कालिन्दन मिव .... नाच्यत ... दगोपालरुद्धनिर्गतन गम्य नवागमनिहितवमनप्यभितवनमम (?) अनुलोमसमीरणम(प्य ? पि) प्रतिलोमप्रभन्ननं
1. L. about 6 letters. . 5. Space for 4 letters left blank 2. , 32 ,
5. , 3 , 3. , 14 .,
7. Space for 6 letters left blank 4. Space for 4 letters left blank, 8. L. about 2 letters,