________________
(स्वांश्च स्वच) लोद्धर्षितमपि परबलोद्धर्षितमायस्तसेनापति प्रोत्साद्यमानमप्यनायस्तस्वामिसमधिष्ठितं जप्यहोमपरपुरोहितपुरुषो द्रुष्यमाणकृत्याभिचारं मौहूर्तिक - प्रभृतिवर्ण्यमानस्वपरकर्म सिद्ध्य सिद्धिमतिघोरदर्शन मरातिसैन्यम् ।
1
अरिबलदर्शनोद्धृतरोषरागोन्मुक्तघोरघोष भीषित भुवनत्रयं च नृत्यतः स्वसैनिकानत्यायासानुपशमय्य हर्यक्ष ... चानि संज्ञाचिह्नानि सर्वव्यूह भिदा दुर्ज (यो ? य ) नामव्यूहेन प्रतिव्यू सम्प्रहारायाम्यचोदयत् ।
2
अथोभयोरपि सेनयोरभ्रमाला इव मरुद्विराधूयमानाः सुभ ... नुर्यष्टयो निष्टप्तकनकरसलिखितललितचतापत्रमङ्गभासुराचिरप्रभा भैरवं रसन्त्यः प्रारेभिरे प्रमोक्तुमितस्ततो रुद्धकामविजृम्भमाणाः प्रभूतानि शरवर्षाणि (?) । मुक्तमङ्गमरि(प ? ब`लान्यवगाहितुं स्फुर (न ? द )र्कतेजसः प्रका (र १ श ) दुर्नि - रौक्ष्या वीरा इव त्यक्तकोशा विरासयश्च चामरधवल पक्ष (?) मचलरन्ध्रप्रसूता हंसा इव बहलरंहसो हयाः परस्परं समापेतुः । इतरेतरं दर्शन रमसमुक्तद्विगुणोष्णमदाम्बुधाः करटस्थलनिपति (त) की नाराचयष्टय इव रागोद्धू - यमानलोहितमु बच्छदांशुका धूपाञ्जनदानसन्धुक्षितेन रोषवह्निना प्रज्वलन्त इव समभिपेतुरशनिपातवर्षसंरम्भं समन्ततो मतङ्गजपतयः । पतयश्च भुवः परानीकदर्शन विशृङ्खला मर्षवेगावेगमेरितविविधवाहना(ना: १) हन्तुमन्योन्यमासूर्यमाण ( न ? ) तयो हतहतेति सैनिकानादिशन्तः कृतान्तादिष्टा इवापरमखिलभुवनसं (क? ह) रणक्षमं कल्पान्तपनिरीक्षं रूपमुद्रहन्तो हरय इव हरिभिः (प प्रतिबलप्रवीरै (सुस ) मं सम (ञ्ज ? सज्ज )न्त ।
▼
तस्मिंश्चान्तरे झटिति जगत्सामग्रीयासग्रहणयोग्यं वपुरुपाददानो
1. L about 10 letters
2.
3",
"
3. L about 4 letters
3
0800