________________
अवन्तिसुन्दरी ।
शतेषु कालप्रमुख प्रविष्टनिर्गतका कार्कश्य भग्नाभिरिव तदंष्ामिः करालिताः शालिहोत्रनिकृत्तपक्ष प्रतिनि(ध्वा घी) निव प्रेङ्खयन्तश्चामरकलापानायोजितोहयका (१)मणिकाञ्चनरजतप्रायमण्डनाः सक्तसक्तहस्ता धृतजलभृतयो वधम्बिशररावणं मधुरसर्पिषाका ? ) कृतकर्मभिरपिनद्धलोहजालैः सर्वायुधकुशलैर शिथिलभर्तृभक्तिभिरभिवरणापसरणोन्मथनादीनां देशकालाभिज्ञैजितश्रमैरभीरुभिः सादिभिरविष्ठिताः प्रातिष्ठन्त ।
रथाश्च रणितकिङ्किणीका रत्नखण्ड विविधव्याळरूपरुचिरपर्यन्तफलकभित्तयश्चित्रकूबराः, सुखामिन इव सुखापाश्रयाः प्रभव इव प्रघटिताक्षेपणाः, बलवन्त इव प्रवृतचक्राः, प्रलयमाना इव सानुकर्षा, केसरिण इव सहेपाः सदारवैस्सुरभिख्यात पौरुपैः कृतवेदिभिरदृष्टष्टष्ठैरिष्टकीर्तिभिर्वीरव्रतानुवर्तिभिः सनाथीकृताः, सर्वसम्समग्रधारिभिगृहीतरश्मयः प्रवृत्ता इव (?) प्रोल्लसत्पताकाः प्रावर्तन्त ।
"
1.
13
1
,
पत्तयश्च पिनद्धपरिकराः केचिदरुणा गगवनवास ? ) वासिनः क्रोधानलादि (व) विनिर्गताः केचिन्मेचकांशुकपरिहिता मेघोदरादिसन्तो महाशनयः, केचित् पीताम्बरपरिग्रहा ग्रहोपरक्तादित्यमण्डलष्टा (वा) इव देदीप्यमानाः केचिदभिनव रम्भागर्भपत्र गण्डदुकृपाजो मूतैरिव यशोभि रुपगुह्यमाना', केचिच्चित्रवस्त्रसंवस्त्रि कास्ते जो रागादिन्द्रा इव पुनर्जीयमानाः सर्वे च निबिडनित्रद्धविकटकुटिलकुन्तलाः कृतहस्ता, हम्वरयष्टिरकोष्ठाः, ख(गी ? ग)वन्तो निपङ्गवन्तो धनुष्मन्तः सशक्तयः सतोमराः समुद्गराः सगदाः सा(र ? ) सिधे ( न ) वश्चित्र कञ्चुकाश्चित्रमाल्याश्चित्रवाजाश्चित्रगतयश्चोत्सर्पयन्त
,
L. about 3 letters
....
"