SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। पीडितसमाहितं शिरो बिभ्रदेकनमृदुविशदानुवालकोशकेसरमालया हरिशब्देनैव सहकेसरिणा गृहीतया विजयचिह्नचामरिकयेव राजमानो वृत्तयापि दौखन्धया गळन्निगाले निर्मासया शिरस्यभिपिण्डिताधमाहिताकुवितैयापाण्येवाहितविमान कारिग्रीवयोपपन्न:(?) श्लिष्ट दृढप्रतिपूर्णमांसळांसां. सफलस्कन्धस्थिरबहळोत्तानपूर्णविस्तीर्णवक्षा विमुक्तानुपूर्वशिष्टपीनबाहुन्नीमासेसमाहितप्रतिच्छन्न जानुमांसळासिराजारजुघनश्लिष्टजडो(!) मृदुप्रतिस्तब्धवृत्तकूर्चश्च जात्यन्तरितश्चारम्भद उपात्येन चलितलीलाकरणश्च ! ) वल्गर्जटिजटाचन्द्र इव दीर्घतीक्ष्णकचश्लिष्टकूषिकोपुरोगसंसर्गिगम्भीराभ्यन्तरतले(?)रवलीन - घनबहलतुझवृत्तवा रिनीलनिर्मितैरिव लक्ष्मीवासधूलि समुद्रस्सरोगानपूर्वमण्डूकान् वह द्भिरन्तःक्षीरिकम्पादिवातिस्निग्धवर्णैः प्रतिसामन्तमकुटमणिकरण्डनोचितैः खुरमण्डलैरुपेतः, शिवाकरत्वादिव वृत्तोर्ध्वघनपीनौ मेरोरुह (?)कोवृत्तिरहीनत्वादिव वंशोनतावक्ष्यविनतापूर्णपृष्ठश्लिष्टो ललितवलिंग तलास्यस्थानत्वादिमृदङ्गारूपप्रतिच्छन्नाच्छिद्रपार्थो जाठराग्निर्जग्धोत्रजालजालजालत्वादिवात्युद्वन्धोदरश्चतुरश्रवृत्तया समत्वेनाच्छिद्रतया जघनमजघन्यं दधानः(?) संयतत्वादिवोच्चैवर्धितदीर्घवालमनावृत्तिकं च पुच्छमुद्वहन् त्रिवादिषु जवेषु चाधिकप्रमाणः प्रौढादिष्वामयेषु च हीनो जवादिषु धृमत्वे चातिसन्मण्डलो(?) बलरिपु. रिव गुरुनिर्दिष्टकारी नृप इव यत्नोपचार्यो भारसहश्च मुनिवन्निष्क्रोधः सुपसादी च पारमिव सत्त्वस्य जीवितमिव ... सो विभ्रम इव समरलक्ष्म्याः साहस इव दर्पस्य सम्भव इव तेजसः सम्पत्तिरिव राज्यस्य जवोपदेशगुरुरिव मारुतस्य चारुतामूलमिव चन्द्रमसः शुचिरुवाहा .... जननः 1. 2 L. about 5 letters, .
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy