SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डविरचिता प्रियदर्शनः प्रदक्षिणसमाचारस्तुरङ्गारनं भद्रवाहनो नाम जाहीप्रवाह इव पुण्यावर्तः, वश्यतोऽपि वाचयन् भगीरथानुभाव(?) भूपाल .... हने विस्मयगरिष्ठा सुपादृष्टिरिव अवलयन्ती दिशः सबहुमानं पपात पत्युः । स तुरगपतिरमानुपानुभावो मा(व इ ! वमि)वावबुध्य भर्तुः परि....नन वरतखुरवलयविलिखितपराधष्ठमाध्यामानेकशकेस(क! र)सटमवस्थितस्फुरितरन्ध्रोदरमामन्द्रस्निग्धगम्भीरानुनादमधुरम(भ? हे)षत। येन सकलमेव भुवन म)म्मसेव हरिविष्टेन कुचविवर(!)मापु( पू)रे । हर्यध्यक्षस्त्वम्यधत्त-पश्य देव तवानुरूपं युद्धसहायं भद्रवाहनम् । अतिबलोऽयम(न ?)तिशूरोऽतिमीमोऽत्यरत्तरश्च तिरश्ची तुरङ्गुजाति जातस्य सा भूमीति(?)। अहो तु चित्रमयमसावनेकमङ्गल्यनिर्मलप्रदक्षिणावर्त शुक्तिमुकुलसङ्घातशोमी दुग्धराशिरिव सर्वरत्नसारसध्यसम्मतो विनापि निर्मथन श्रमादिह देवं पुरुषोत्तमं लक्ष्म्या सहोपस्थितः । शक्यमनेनारूढेन मन्ये महेन्द्रोऽपि जेतुम् । अवजितो हि पुरासावाखढोच्चैःश्रवा (अ)पि बलिदानवेन्द्रेण । नामुष्य मन्दरक्षुभितसिन्धुगर्मक्लेशितस्य जलप्रकृतरीदृशास्तेजोवर्ण(त्व ? ब)लजवा भवितु. मर्हन्ति । जवपस्तावे चास्य खाजवः प्रभञ्जनो मनपक्ष इव पक्षिणां पतिनिरुध्यमाना इव हरितो मन्दचारमिव च मानसं प्रतिभाति । वयस्थाश्चायं बासुदेवसबाणबलिशत्रुभक्षमञ्जनक्षम इति (१) । तस्मिंच राज्ञानुमते लोकलोचनानुगते क्रमेणापरेऽपि समुत्तस्थुरम्बरमिव रंहसा तरङ्गयन्तस्तुरङ्गमाः । तांश्च सविनयोद्धृतानतर्जनीकं नि(भि ? दि)शता बलाधिकृतेनोप(चक्रमे) क्रमेण वक्तुम् । इतो दृष्टिदानेनानुग्रहः क्रियताम् । 1. L. aboat 25 letters: 2. , 12,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy