________________
४८
आचार्यदाण्डविरचिता
एते पुनरमिजा .... कुशा गणयन्ति, न संज्ञामाद्रियन्ते, नात्मान. ममिजानन्ति केवलमविरलविस्तञ्जिता(१) जगदुत्रासयन्तः संमिन्नमर्यादानां
सप्तमीमिव ...।
विभज्य सन्दर्शिते यथास्वं स्थानानि राजाज्ञया गजनिकाये राज्यसरःपुण्डरीकमार्जुनेयो(!) हरवृष इवातिवर्मा समसंस्थानस्त्वकेसररोमस्थल.... फेनधवलेन धवलिना क्षीरोदेनोच्चैःश्रवशङ्कयानुबध्यमानः कटकलग्नाभ्यां कैलास इव यक्षाभ्यामभ्यधिकवलप्रमाणाभ्यां पाणिभ्यामुभयतोष्ठित्वो वेगरोधरोपदंश्यमानद(श : श)नखणखणायितमापरदिव( ? ) रहोवेगाकृष्टमिव च दीर्घाकृतदीर्घविशालस्निग्धयोरुद्वान्धवबन्धवैषम्यदोषमुक्तयोर्नेत्रयोरुत्कवचकर्णिका • रप्रमेण पिङ्गलनिम्ना जातरूपद्रवेणेव लिप्यमानमर्कपादस्पर्शरुषेव सन्ततस्फुरितवृत्तमध्योन्नतप्रौढपल्लवमुत्तानघटनकर। लसुव्यञ्जनानां स्थिरमूलतयेव परिपूर्णानां मुरूरार्जुनाम्यन्त निताना(?) तद्वर्णानां च दंष्ट्राणां फेनपाण्डरेण प्रभाप्रवाहेण गगनलकनसमयलग्नं शरदभ्रकुलमिवोद्रिदुत्तानायतपृथुलसमतलेन शौर्यचङ्कमणाकणेनेव ललाटतटेनेव तारुण्यामिव वालीनतराम्यां क्षुद्रतयेव तीक्ष्णवृत्ताभ्यां रोमशाम्यां दर्प....कुभ्यामिव कर्णाभ्यां, विक्रमद्रुमप्रवालमर्येव दीर्घकोमलताम्रया जिह्वया, रक्तानुपदिग्धः शुद्धत्वादपूर्वया धूनया(!) समेतमायता. नुवृत्तयुक्तापचितहनुचक्रश्मश्रुचिबुकमालोहिततनुलेखं विपुलतालु समचतुरश्रवृत्तपवानमवलीनतलम्ब( ? )पनिदशनच्छदमच्छिद्रविमुक्तश्लक्ष्णमृक्तपंवृतास्यमतिसुरभिमुखं दधानः शुभराशितयेव दर्शितमू (ो ? ()न्नति कृतोद्वन्धनमप्य.
1. L about 36 letters.
4. L about 6 letters 2. , 20 ,
5. 1 3. The construction is unintelligible.
out g letters