________________
आचार्यदण्डिविरचिता
(न) संवेष्टितयोरिव रश्मिजालजटिलयोरीषादण्डकान्त जोरुत्सङ्गनिषण्ण लक्ष्मीविष्टरकमलदुक्तमधुधारासिकयोरिवातिनिग्वयोरालोकसरसि कटकटलङ्गनीकर्णतालमरुतरङ्गितेषु मुहुर्मुहुः पिपासयेव लोहाञ्चितं (?) गमनमुल्लासयन् मधुमणिचषकयुगळमिव मदवृद्धये केनाप्यभिमुखा विस्थापितमा पिङ्गलं लोचनयुगळं दधानः प्रतिकुञ्जरप्रतापानलपानः दिव लोहितोष्ठतालुजिहो मुहुर्मुहुर्जयेषु दिक्ष्य ? कूच ) कचमारूढतया उल्लिखितमित्र रूपदेहमुद्वहन् वंसक्रिपार्थिवलम्बिनी बालपल्लव मञ्जरी भर्तृभक्त्या स्पर्शयन् महीं विग्रहः कुटकेन सह (?) भ्रमन्नन्तरान्तरा समाघ्रायान्यां गजपदवीमगणिताधोरणमसूयया साचीकृत्य (मप) दं तत्र चिकुरिताक्षं मुखमीष(ति ? दि)व सित्वा (?) पुनरपि स्वेच्छया प्रतिष्ठमानः, श्रीपर्वत इवेश्वर सम्भावितः, कैलास इव राजतात्मा, (म )न्दर इव सुवर्णशृङ्गो, मैनाक इव स्वपक्षरक्षाक्षमो, मलय इव दक्षिणोद्यतः, सा इवापरान्तयोगी, विन्ध्य इव शिरस्तटानुमेय - कुम्भसम्भवगैौरवः, पवनज (न्म इ ? न्मे ) वोपादानक्षमो, हिमशैल इवोदप्रकान्तैकप्रकृतिः, उदय पर्व (त) इव पुरस्तादुच्छ्रितः, सर्वभूषरसमा (न) सारश्वर इवापरः पर्वतेन्द्रो निर्मितः प्रजापतिना, अद्य दुर्निवारोऽपि स्ववग्रहः, कामवानप्यननहीनः साक्षिकूटोsपि साधुवृत्तकरः कपोललम्बिषट्चरणोऽप्यविषय.... पापि स्वभावभवो
लिम्पन्निव तेजसा तं प्रद्वेशमाससाद द्विरेदेन्द्रो हेमकूट: ।
७८
2
स्फुरितपक्षं पक्षराजयो राजकाननक मलकानन (!) .... तं च नन्दनमिवानिमिषप्रेक्ष्यं प्रेक्षमाणः क्षोणीपतिः परं परबलदुर्जयमेवाजीगणत् । सारनैतृसान्त्वलालितश्च कानि कान्यप्यमृतमयानीवा....नः तेन पाति चीयमाणं ( ! ) पृथ्वीपतिमनुवर्तमानः प्राप्तरूपं वचनमित्थं व्याजहार प्राञ्जलिर्बलाधिकृतः -
1. L. about 10 letters
2.
22
3.
, 18
3
19
I
S