SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । भ(ग)वतीमुपास्य सन्ध्यामुद्दामतमसि मन्नतेजलि सङ्कुपितनभसि(?) विकासिकामि .... धसि नीडनिलीनपतत्रिणि दत्तकौशिकमुदि कुमुदभासिनि तनुमरुति रतिवरप्रजातनैशज्योतिषि प्रदोषसमये कृतयथोचितकृत्यः शया ... यामेति यमयितुमुदयमाने तिमिरमरुणतेजसि, तरुकिमलयमासिनि कुसुमलवप्रभासिनि(?) प्रालयकणमुचि मृदु चरति प्रभातमारुते, रुतमुखरमुखे दिशो दश प्रयातुमुद्भूयोद्ध्य सज्जयति पत्राणि पत्ररथमण्डले, स्मयमानासु कमलिनीषु, मन्दायमाने कुमुदवने, वन्दिमङ्गलगीतिभिः प्रतिबुद्धो दिनमुखोचितमवसाय्य नियमविधिमनुष्ठितप्रतिकर्मा निर्गत्य विविधसारदारुघटितनियोगमुपरि रचित. लक्ष्णमृत्तिकातलमुपहारकुयुमपुञ्जकञ्चकितं मञ्चमारुह्य सापाश्रयपरिस्तोमोपविष्टो निष्टतकनकदण्डविकटमायूरातपत्रमण्डलनिवारितातपः कतिपयाप्तसामन्तपरिवृतो वारविलासिनीभुजलतोद्भूयमानचामरपवननय॑मानकटिल कुन्तलाग्रः स्वर्ग इव सुरेश्वरो नरेश्वरः सुखमवातिष्ठत । यस्य स्वतेजसा देदीप्यमानस्य प्रतिबिम्बमिवाम्बरसमुद्रसंक्रान्तं बाला (र्थ ? ) बिम्बमालक्ष्यते । ततः क्षणात् पुरः प्रवृत्तपत्तिकलकलापिजलझङ्कार( ? )घोरचण्डरवोन्नीय. मानागमनो वैनतेय इव स्वर्गवार्तात्रासविद्रुताशेषनागलोकश्च स्वप्रभू भुन(!) भुजकम्पनैर्मअनमयविह्वलैरिवासन्नानोकहरनुमीयमानबहलबलकर्षों बहलसिन्दूररागसन्ध्योपात्तमस्तकोऽस्तशैलबल( ? )सकलतेजस्विराजमण्डलास्तमयाय स्थिरनिबद्धैः पादैरुपस्थितः स्फुटपहारयोग्यदीर्धपीनकराङ्गुलिकलितचारु(सु. पुष्करः प्रमाणयुक्तमधुरवंशपणवको रमणी(य)श्रवणतालशब्द उन्मतमधुपकामिनीगीतनादशोभिशुभवितानविशेषकान्तिदर्शितशृङ्गारलोको जङ्गम इव सङ्गीतमण्डपश्चित्र(प)दन्यासविभ्रमाया राजलक्ष्म्याः , नैसर्गिकवैरसंभवमृदितमृगपतिसित(पट्टा ? सटा)तन्तुसन्ता. 1. L. about 32 letters. 2r , 16 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy