________________
आचार्यदण्डिविरचिता
केशं कृशफलं च। शक्यमुपायान्तरेणापि परो लोको जेतुमिति, कोऽसौ जयप्रकारो यो नागूकर्णननिशितनिस्त्रिंशमनःधानमनाकृष्टविकटचापचक्रं प्रेरित. पासर्पणकणयशक्तितोमरमनु(?) म्रियते ! तदे(हि ! भि)राप्लावय प्रळयकालइव महावलाहकैरुन्मत्तगर्जिताशनिमिरुच्चक्रापचक्रकोटिभिः ककुभां चक्रवालम् । अथ श्वो वा भवतु भयङ्करमरिनरपतिकुलशिख(रो र)मकुटभारभरितभूतल मुद्भिन्नविपुलविद्रुमलतावितानच्छन्नम( द्या ! ध्या )भोगभेकोदभूतमिव चतुरम्भो. राशिवलयमित्युपरराम । इतरेऽपि तरस्विनो यथायथं राजलक्ष्मीलीलासङ्गीतमृदङ्गघोषगम्भीरमभिरयोरजव(?)जनितजगज्ज्वरं जगणुः ।
त(को ! थो)परतेपु घनगर्जितेषु, प्रशान्तेषु पुरःश्वसनेषु, गलितेन्द्रगोपतरलरागासु प्रसन्नायु गण्डस्थलीषु शुचिमुखकमलविलासलक्ष्मीनू पुरखानुकारिणा स्वरेण बलाधिकृते निधाय चक्षुर्व्याजहार राजहंसः- कच्चिद्विचिता समरभूमिरिति । स तु प्रणम्य व्यज्ञापयत्-देव! विचितैवेयम् इतो गोरुतमात्रा मिवातिक्रम्य समासारवत्यभिमतरसवर्णगन्धसंस्थानानु द्धातिन्यभङ्गुरा भयर थानमाखुचत्र(?)ग्राहिण्यस्थाणुश्वभ्रकर्दमा समाहृतस्यापि सर्वजगत्प्राणिसमुदयस्य स्वैरपरिवर्तनक्षमा या .... युद्धायेव बुद्धिपूर्वमिव निर्मिता भूमिरिति ।
2
अथ महीपतिः कस्यचिद्वचोहरस्य मुखे वयमिदानी (भवत् !) भवत्प्रार्थि(ना? ता)नामप्रहता अरण्येऽस्मिन्नाभोगवति स... त इति मालवेश्वरायसन्दिश्य श्वः प्रकृष्टं हस्त्यश्वं दर्शयेत्यादिश्य बलाधिकृतं कृतसदोविसर्जनो विवेशान्तःपुरम् । अनुष्ठितदिव .... सरे वासरकमले वरुणदिग्वधूमुखारुणाधरलेखां
1. L. about 6 letters. 2. , 16 ,
, 25 ,