SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । ७५ पश्य देव ! दिवि दिवाकरजिघृक्षयेव कुलिश.... व्याददाति नागराजो मुखम् । अस्य चासौ सलिलपर्यस्तकदाम(?)वक्रच्छदस्यायामवान् विक्रमसमयजृम्भमाणनारायणचरणानुकारी सुरसिन्धुधवलशीकरराभिषिक्तः सर्वानेव दानवान् भीषमते जनं (?)जयध्वजायमानो हस्तदण्डः। कोमलकालु (!)रागवर्षिणी च पद्मरागमणिगुहेव हेमकूटस्य दृश्यते मुखमहादरी। (ना? न )र्दनोऽयं वृहदुरोमणिर्मदगुणदुधरेण गुरुणा बलेन (गु? यु)क्तो गुप्तमण्डलः खरतुरगशकटनागमर्दनो महाघोषमातिष्ठति । कामीवायं कान्ता(र! )पीनस्तनान्तर्यव्यस्तो गुणैर्न रञ्जयति पार्श्वयोरिवायमुभयपक्षवर्तिनोमनाकवरतेययोरपि लब्धसाम्यसोयमंस इव प्रतापेऽप्युपचितस्कन्ध इव स्थिरतरे यशस्यपि प्रथीयानस्यचेतुमिन्द्राशनिपातघोरस्तनयित्नुक्रियासहस्य वलाहकस्येव मूर्तिरुल्लसदविरलबिन्दुजालकास्वायतव्यायतायतच्छविरकृशमृजु सुवृत्तं चास्य गात्रं परं सत्कलत्रमिव गुरुतरमपि भारं लघुवदुद्वहति(!)। शरदम्म इवानाविलं, देवयानीयौवनमिव कचविवर्जितं, मणितलमिव वानुपदिग्धश्लक्ष्णं विलहन्तप्रोहपनि(?). पादमस्य लक्ष्यते । मेहमादेवोपपन्नमपि शिलीमुखा(बा ? पा)तदारुणं द्वित्वसंख्या. बच्छिन्नमप्यनन्तभेदमन्योन्यसमं दिग्वधूचुम्बिकर्णपल्लवयुगलमपि खुरविपुलपल. क्षिप्तान्तरस्निग्धचरणरुहापदेशादित्यभीत्या स्वपादाश्रितं विंशकरिकृत्वे वैषपत्ते चन्द्रमन्याङ्गनिराकृतस्याकरुयेव काश्यस्यावकाशं ददात्यसोदरमतिकठोराहङ्कार. निर्वासिता भयेन सूक्ष्मीभूय स्निग्धरोमच्छदादेकैकनिर्गता इव मृदुवर्तयः(?) । स चायं भयस्थानेष्वभीरुस्तेजसां निधिरित्यर्थवेदी वश्यकोधः शूरो मेधावी शीलवानकर्कशो युद्धरतिरसन्तापी क्षितिमिवावतीर्णस्त्वत्प्रभावादेरावतो वारणपतिः। अप्येवास्य दिक्कुञ्जरकुलप्रतिपक्ष क्षपयेदयं, अपिनामुदयकूटं(?) शत्रुहस्तनामिति। अथ तस्मिन्नरदेवेन स्वहस्तोपहृतपुण्डेक्षुकाण्डसम्भावित प्रयाते पुनरपरेऽपि फरिपतयः क्रमेणोपतस्थुः । केचिदलिकुलकलितदानपट्टिकाश्यामगण्डदेशाः, 1. L about 8 lettera.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy