________________
अवन्तिसुन्दरी।
पार्जन(?)सुरभयो धनसमयं भवन्तमनुवर्तन्ते । सार....व कुलिशम् । इंशोऽसि (क ? खोलु कर्तुमन्तमन्तकस्यापि । (कुतः?) कुरु गोग्रहणोद्यतस्य सर्वक्षत्रस्यानुत्तरं कदनम् । एवं सति विजयोऽपि जितो....विसृज्य सदसि दत्तास्थानः समस्तसामन्त. सन्निधौ सधीरमिदमुवाच- पुरा किल मनुमादिराजभानाथ्य दीनाः पालना (स? य) प्रजा भेजिरे। तेन गुप्ता निवृत्य मात्त्यन्यायेन त्रिवर्ग निर्विविशुः(१)। ततः प्रभृत्युद्वभूव स्वभुजापाश्रयः शस्त्रबन्धुः पृथ्वीकलत्रः कीर्तिसारः समरमृत्युप्रतीक्षः क्षत्रमित्युदीर्णपुण्यशब्दो वर्णः । स च सुवर्ण (तयेव ! मिव) यथा (यथा) तप्यते तथा तथोत्कर्षण दीप्यते । तस्य चासावप्राप्तस्थानीयो योऽप्राप्तः समरशौण्ड (का ? ता)म् । इह खल्वप्रतिभः कविः, अगल्भो विवदिपुः, अ(ति ? निरूपको व्याचिख्यासुः, अचिकित्सुर्मिषम् , अतितिक्षुरविविक्तो विजा .... रिरनुद्युक्तो वणिग् , अनृतवाग• मात्यो, नाथर्वा पुरोहितोऽसमञ्जसः करण थोरुपचारज्ञः कालो(?)ऽर(म्य ? म्य) शीला युवतिरपीयतोप्यन्यो(?) नायनो ज्ञातिरकण्ठो गायनोऽकृताङ्गो नर्तकोऽक्लेशक्षमः क्षपणोऽकरुणः शाक्यमुनिरनपत्रपः कुलपुत्रोऽनुपकर्तृ मित्रमविक्रान्तश्च पार्थिव इत्यकिञ्चित्करो वर्गः । प्राप्तश्चायमवसरः पराक्रमस्य । प्रत्यासन्नो हि रिपुरुपसमाहृतबलसमुदयः। तदिह महत्याहवक्रतौ क्रमसमिद्धसंघर्षहुताशने हुतशरीराहुतयः पुरुहूतविषयमारुरुक्षवो यथासुखमृजुनानेन वर्त्मनाधिरोहन्तु । यस्यैवं प्रयोजने न बुद्धिः, प्रियं(चा ? वा)जीवित(व्य ? )म् , ऋणं वा(न ! निस्तरणीयम्, अरपवना(?) वा सन्ततिरपरिपूर्णा वा मनोरथाः, अतृप्तं वा चित्तमचिराहते कळत्रे, यो वा पित्रोरे (क)पुत्रः, यस्मिन् वाप्यसौ विपर्यते(१) गुरु कुटुम्ब,
1. L. about 26 letters. 2. , 16 ,
__10
3. A space for 2 letters is left blank. 4. We may read अनुत्पन्ना.