________________
आचार्यदण्डविरचिता
यस्य वा. तपसि श्रद्धा, यो वा लोकानमूनुपायान्तरेण जिगीषति स इतः प्रति(नि)वर्तताम् , इत्येवमेव घोषणां व्यादिदेश ।
___ तथा च पत्यौ कृतवचसि मर्यादोप(सि ? सोष्टस्तप्तहेमावदातो वृत्तलम्बबाहुः पृथुलोरःस्थलो वृक्षप्रांशुगराजः सिंहवर्मा नाम राजकस्य हृदयमुद्धर्पयनुद्धरध्वनिधारा(घरा)वधारित(धीर धाराधर)ध्वनिर्बद्धभ्रुकुटिरभ्यधत्त- सत्यमिदं यदाह देवः क्षत्रं नाम विक्रान्तमतितरं निष्प्रयोजनं तिलं हि मानुष्यमानशून्यः पुरुषो न च मान(?) परावलेपानुपेक्षते । स च पराकः श्रियमभिमुखागतां भ्रंशयति, शरज्ज्योत्स्नामन्तरयति, अमृतकुल्यामुल्लङ्घयति, मलयमारुतं व्यवदधाति, पारिजातपरिमलप्रसङ्गे नासापुटं पिदधाति, वसन्तोपवनप्रवेशे चक्षुः संमीलयति, चन्दनचर्चापातने कन्चुकं परिधत्ते, यो मनो(ग्र ! )रथशतप्रार्थितोपस्थित रण महोत्सवमननुभूय प्रतिनिवर्तते । कस्तादृशः खलु पुरुषः कुत्सितः। न तयेते भूपतयः । जातिप्रतिवद्धमेषां हरीणामिव भिन्नमदवारणं शौर्यम् । नैसर्गिक मभ्राणामित्र सर्वाशोपरोधि गर्जितम् । औत्पत्तिकमाशीविषाणामिवान्यदुःसहं महाप्रतापानिमनम् (१)। स्वाभाविक कल्पान्तनम(व? )स्वताम् (इव) सितिभृत्कुलचूर्णनक्षमं बलम् । आत्माधीनमुदधीनामिवोदारवारिग्रासघस्मरं तेजः । तथा चैषां भ्रूभङ्गो न शत्रुभङ्गं व्यभिचरति । घनाधरस्फुरणमरिवधूदक्षिणेक्षणस्फुरणं न ललाटस्वेदोद्गतिः प्रतिजडं जीवितोगतिर्नरसंरम्भदृष्टिदीप्तिन च मौलिकम्पो विपक्ष ....टी भ्रुकुटिरारोहत्यत्र करोति कोळ काळरात्रविधू दवाङ्कुरप्रकर इव विक्रमरसकादुद्यते कपोलस्थलीषु रोमोद्गमोऽत्र क्रीडति लब्ध्वा .... खराणि लोहितायन्त्यो गर्वदृष्टयोऽत्र चासौ रचयन्ति चरणरागं लक्ष्मीशबरी(?) । न चैते
1. 2.
L. dibou thietters.
, 28 .