________________
७२
आचार्यदण्डिविरचिता
मन्दरागाणि सुन्दरीमुखेन्दुबिम्बानि । तेजस्तोमाः कामानलमिवानलामधरपल्लव (४) पपुः प्रवीराः । मकरध्वजदिग्विजयप्रयाणतूर्याणीव श्रोणीतटे(षा ? शि) शिक्षिरे मञ्जुवा(चा)मञ्चितानि काञ्चीदामानि । उद्दामरागान्तरितशीतनखरप्रहारानुवेद. नमादिश्यमानदशनच्छदमच्छस्वेदबिन्दुजर्जरकपोलमवलेपविशृखलाधिक्षेपवचनज. नितसंरम्भमन्तरान्तरोपनतान्योन्यक्रियाप्रशंसमंसनकन्तळ( ? )कराताडितोरस्तटं कृतप्रतिकृतप्रतिग्रहापसारसङ्कलमालोहितकुटिलहष्टिलक्षितपरस्परावस्था(न)मास्था - करमनेकदुष्करकरणयोन(?)मक्षतामिमानानां यूनां प्रावर्तत क्रीडारूपद्वन्द्व.
युद्धम् ।
अनेनैव च क्रमेण परिणाम जगाम यामिनी। ततश्च सुरतक्लान्तकमिन्दुद्वन्द्वमन्दमन्दसंवाहीनो(?) वन्दिवृन्दमङ्गलगीतिग्राहिणस्तदनु तुहिनकणासारधूसरितहरिसटा(गाभा)रधूननोद्धृतरंहसो हंसमिथुनकान्तिपीतकमलमधुमदाबदा रोहनिद्राहठापहारनिर्दयाः(१)शय्योस्थितमत्तमातङ्गचरणरणरणायमानालारवा • कर्षिणः कर्षितः(?) इव कटकमारेमिरे चरितुं प्रामातिका मातरिश्वानः।
नरनाथस्तु हृदयहारिण्या रमण्या समरचिन्तयैवातिनीय रजनीमहनि जायमाने छनित (?) च्यन्नाहः समुस्थितो दिनकर इवातिसज्य कपिलानसहस्रमुखणाः(१) प्रत्यङ्मुखः प्रतस्थे । कतिपयप्रयाणाकान्तावस्थितस्य तु पार्थिवस्य कश्चिच्छत्रुकटकादागत्य रहसि विज्ञापयामास । दे(व) दैवत. प्रभावदृप्तो देवस्य जयाया(ग)त एव राजा मालवानामितस्त्रियोजनमन्तरं वर्तते। तस्य किलानुकूलानि भोरदा? गा)नि दि .... तदाहवेषु देवेन पुरा विजित्य स्वचरणनख चन्द्रिका कल्पितोष्णीषमुष्णश्वास शोषिताधरपुटकृच्छ्रनिश्चारितालोकशब्दं च क .... सनतमतिहृष्टं च वर्तते । पौरस्त्यास्तु राजानः प्रभञ्जना इव
E about id letters
1. 2.
2..