________________
श्री शान्तिसागरस्वति |
॥ श्रीशान्तिसागराय नमः ||
मुनिश्री कुंथूसागरविरचिता आचार्यश्रीशांतिसागरस्तुतिः ।
१०७
श्रेष्ठजातिकुलोत्पन्नो निर्ग्रथो दोषदूरगः । स्वांतलीनः सदानन्दो दशधर्मपरायणः ॥ १ ॥ स्वाध्यायध्यानधर्मेषु भव्यानां स्थितिकारकः । प्रभावनाविधौ दक्षः सर्वेषां दुःखहारकः ॥२॥ निःशल्यो निर्मदः शान्तो जीवानां प्रतिपालकः । निन्दास्तुतौ वियोगे च समतारसतत्परः ॥३॥ षट्त्रिंशत्सु गुणैर्युक्तो मुनिवृन्दनमस्कृतः । द्रव्यक्षेत्रानुसारेण प्रायश्चित्तविधायकः || ४ || सदाधीरः क्षमावीरो दयालुभक्तवत्सलः । शान्तिसिंधुर्दयामूर्तिस्तत्त्वज्ञानपरायणः ||५|| पूतात्मा सकलैः पूज्यः स्तुत्यात्मा योगतत्परः । मुनीनां श्रावकाणां च चारित्रप्रविधायकः ॥६॥ येन स्वस्य विहारेण सर्वे विघ्नाः शमीकृताः । अत एव सदा वंद्य आचार्य शान्तिसागरः ॥७॥