SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ -4+*«-«<>>> -->--><--<-«-<-K बृहज्जैनवाणीसंग्रह RRAAA SAARAAAA~ त्रिदशाधिपार्चितपदं घातिक्षयानंतरं । प्रोत्थानंतचतष्टयं जिनमिमं भव्याब्जनीनामिनं । मानस्तंभविलोकनानतजगन्मान्यं त्रिलोकी पर्ति । प्राप्तार्चित्यवहिर्विभूतिमनघं भक्त्या प्रचंदामहे ॥ १३ ॥ पुष्पांजलिं क्षिपेत् । इति श्री जिनसहस्रनामस्तवनं समाप्तम् । ५९ - भक्तामर स्तोत्र | I भक्तामर प्रणत मौलिमणि प्रभाणामुद्योतकंदं लितपापतपोवितानं । सम्यक् प्रणम्य जिनपादयुगं युगादा वालंबनं भवजले पततां जनानां १॥ यः संस्तुतः सकलवाङ्मयतत्वबोधादुद्धृतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जितेंद्र ॥२॥ बुद्धा विनापि विबुधार्चितपादपीठस्तोतुं समुद्यतमतिविंगतत्रपोऽहं । वालं विहाय जलसंस्थितमिदुर्विवमन्यः क इच्छति जनः सहसा गृहीतुं ॥ ३ ॥ वक्तुं गुणान्गुणसमुद्र शशांककांतान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपिबुद्ध्या । कल्पांतकाल पवनोद्धतनऋचक्रं, को वा तरीतुमल मंबुनिधि भुजाभ्यां ॥ ४ ॥ सोहं तथापि तव भक्तिवशान्मुनीश, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगीमृगेंद्र, नाभ्येति किं निजशिशोः परिपालनार्थ ||५|| अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्मां । यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्रचारु १०३
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy