________________
wwwwwwwwwwwwwwwwww.
- --
---* । १०२ वृहज्जैनवाणीसंग्रह 4 धाम्नांपते तवामूनि नामान्यागमकोविदैः । समुच्चिता
न्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥१॥ गोचरोऽपि गिरामासां । * त्वमवाग्गोचरो मतः । स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं
लभेत् ॥२॥ त्वमतोऽसि जगद्वन्धुस्त्वमऽतोसि जगद्भिषक् ।। * त्वमतोसि जगद्धाता त्वमतोऽसि जगद्धितः ॥३॥ त्वमेकं,
जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्वगं । * सोत्थानंतचतुष्टयः ॥४॥ त्वं पंचब्रह्मतत्त्वात्मा पंचकल्याणनायकः। षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः॥५॥ दिव्या
गुणमूर्तिस्त्रं नवकेवलब्धिकः । दशावतारनिर्धाों मां * पाहि परमेश्वरः ॥६॥ युष्मन्नामावलीब्धाविलसत्स्तोत्रमा- . कलया। भवंतं वरिवस्यामः प्रसीदानुग्रहाण नः ॥ ७ ॥ इदं ।
स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः । यः सपाठं पठत्येन । १ स स्यात्कल्याणभाजनं ॥८॥ ततः सदेदं पुण्यार्थी पुमान्प
ठति पुण्यधीः । पौरुहूतीं श्रियं प्राप्तुं परमाममिलाषुकः ॥९॥ * स्तुत्वेति मघवा देवं चराचरजगद्गुरुं। ततस्तीर्थविहारस्य । * व्यधात्मस्तावनामिमां ।।१०॥ स्तुतिः पुण्यगुणोत्कीर्तिः स्तो है ता भव्यः प्रसन्नधीः। निष्ठितार्थो भवांस्तुत्ययः फलं नैश्रेयसं सुखं ॥११॥
यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता खयं कस्य* चित् । ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वयं कस्य
चित् ॥ यो नेतृन् नयते नमस्कृतिमलं नंतव्यपक्षेक्षणः । स * श्रीमान् जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः॥१२॥तं देवं ।