SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ MMMMMMMMMM KK ------ - -* वृहज्जैनवाणीसंग्रह ११ दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः। निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥१॥ तेजोराशिरनन्तौजा ज्ञानाब्धिः शीलसागरः। तेजोमयोऽमितज्योतिज्योतिमूर्तिस्तमोपह॥२॥ जगच्चूडामणिदीप्तः सर्वविघ्नविनायकः । कलिघ्नः । कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥ । अनिद्रालुरतंद्रालुर्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्ज्योतिधर्मराजः प्रजाहितः। * ॥४॥ मुमुक्षुधमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशांतरस* शेलूलो भव्यपेटनायकः ॥५॥ मूलकर्ताखिलज्योतिर्मलघ्नो मूलकारणः । आप्तो वागीश्वरः श्रेयाञ्छ्रायसोक्तिनिरुक्त। वाक् ॥६॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुत स्तनुर्निमुक्तः सुगतो हतदुर्नयः ॥ ७॥ श्रीशः श्रीश्रित* पादाब्जो भीतभीरभयंकरः । उत्सन्नदोषो निर्वि घ्नो निश्चलो लोकवत्सलः ॥८॥ लोकोत्तरो लोकपतिर्लोक- १ चक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक्॥९॥ र प्रज्ञापारमितः प्राज्ञो यतिनियमितेंद्रियः । भदंतो भद्रकद्भ द्रः कल्पवृक्षो वरपदः ॥१०॥ समुन्मूलितकारिः कर्मकाष्ठा * शुशुक्षणिः । कर्मण्यः कर्मठः प्रांशुहेयादेयविचक्षणः ॥११॥ अनंतशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः। त्रिनेत्रस्न्यवक* स्त्र्यक्षः केवलज्ञानवीक्षणः ॥१२॥ समंतभद्ः शांतारिधर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानंगः कृपालुधर्मदेशकः । ॥१३॥ शुभंयुः सुख साद्भूतः पुण्यराशिरनामयः । धर्मपालो। - जगत्पालो धर्मसाम्राज्यनायकः ॥१४॥ इति दिग्वासादि शतं ॥१०॥ इत्यष्टाधिकसहस्रनामावला समाप्ता। अर्घ। *** * - - *
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy